SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ४] 579 डिम्बनार्थं तदभिधानमिति चेत् तदप्ययुक्तम् । एकत्र धर्मिणि युगपदितरेतराविरोधिधर्म द्वयप्रयोजक हेतुद्वयोपनिपातायोगात् । न हि यात्मकानि वस्तूनि भवितुमर्हन्ति इत्यवश्यमन्यतरः तत्रा' प्रयोजकहेतुः । अप्रयोजकत्वादेव तस्यागमकत्वे किं विडम्बनार्थेन हेत्वन्तरेण प्रयुक्तेन । विरुद्धाव्यभिचार्यपि नाम न कश्विद्धेत्वाभास इति वक्ष्यामः (११ आह्निकं ॥ [ सत्प्रतिपक्षस्थलेऽपि नानुमानेनानुमानस्य बाधः ] प्रकरण समोsपि न यः कश्चित् सत्प्रतिपक्षो हेतुरिष्यते, अपि तु संशय बीजभूतः अन्यतरविशेषानुपलम्भः भ्रान्त्या हेतुत्वेन प्रयुज्यमानः तथोच्यत इति दर्शयिष्यामः ( ११ आह्निके) । तस्मात् परोदीरितं हेतुं निरा चिकीर्षता' वादिना तद्गतपक्षवृत्तितादिधर्मपरीक्षणे मनः खेदनीयम् । न हि प्रति हेत्वन्वेषिणा वृथाया कर्तव्या ॥ रचनात्वहेतोरप्रयोजकत्वासंभवः [ रचनात्व हेतुकानुमानस्याप्रयोजकत्वासंभवः ] ननु ! कतरदनयोः साधनयोरप्रयोजकं रचनात्वात्, अस्मर्यमाणकर्तृकत्वादिति च - उच्यते - रचनात्वमेव प्रयोजकम् । न हि पुरुषमन्तरेण कचिदक्षरविन्यास इष्टव्य ॥ भो भगवन्तः सभ्याः ! केदं दृष्टं क वा श्रुतं लोके । यद्वाक्येषु पदानां रचना | नैसर्गिकी भवति ॥ १२ ॥ अनुमानं तु ' तत्पूर्वकं' इति निर्दिष्टमेव । अतश्च अनुमानस्य बाधकत्वं यादृशप्रत्यक्षागममूलकत्वकृतं तादृशप्रत्यक्षागमयोरेव पूर्वानुमान बाधकत्वमिति अनुमानेन नानुमानबाधसंभव इत्याशयः ॥ * वक्ष्याम इति । पूर्वमनि (पु. 993-994 ) इ ई सामान्यतो विचारितम् ॥ + मनः खेदनीयं - परिश्रमः करणीय इति भाव: । अधिकं तु ११ माह्निकं स्पष्टीकृतं द्रष्टव्यम् ॥ नैसर्गिकी - पुरुषनिरपेक्षा || 1 तथा - ख. 2 लम्भे- ख. चिकीर्षिता - ख. हतुत्वा-ख. 37*
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy