SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ 572 शब्दानामनित्यत्वसमर्थनम् न्यायमञ्जरी शब्दस्यास्थिरत्वोपसंहारः क्षणभङ्गिभावस्याभावादपि शब्दस्य क्षणिकतां न वक्तुमलम् । स्थूल विनाशभावादिति यदुक्तं (पु. 540)-'तदप्यनृतम् सूक्ष्मविनाशापेक्षी नाशः स्थूलस्थिरस्य कुम्भादेः। * प्रकृतितरलस्य नाशः शब्दस्य स एव हि स्थूलः ॥ ३२८ ॥ सत्त्वाद्यदि क्षणिकतां कथयेत्, पुरा वा शब्दस्तदैप कथमक्षणिकोऽभिधेयः। युक्तयन्तरादि तदेव हि तर्हि चिन्त्यम् + किं प्रौढिवादबहुमानपरिग्रहेण ॥ ३:९ ॥ अलमतिविततोक्तया त्यज्यतां नित्यवादः कृतक इति नयज्ञैः गृह्यतामेष शब्दः। सति च कृतकभावे तस्य कर्ता पुराणः कविरविरल शक्तिः युक्त एवेन्दुमौलिः ॥ ३३० ।। इति श्रीजयन्तभट्टकृती न्यायमञ्जयाँ तृतीयमाह्निकम् * प्रकृति। निरवयवस्य शब्दस्य नाशः न ह्यवयवनाशाधीन इत्यर्थः ॥ __ + स्थूल विनाशभावादित्येतत् अंगीकृत्यवाद इंति चेत्, तत्राहकिमिति॥ इति न्यायसौरभे तृतीयमाह्निकम् तदपि नृत्तम्-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy