SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ शब्दानामनित्यत्वसमर्थनम् न तु द्रुतादिभेदेन निष्पन्ना संप्रतीयते । गव्यक्तयन्तरविच्छिन्ना गव्यक्तिरपरा स्फुटा ॥ २७० ॥ इति नैतद्युक्तम्- शाबलैयादौ प्रतिव्यक्ति सास्नाखुरककुदाद्यवयववर्तिनो विशेषाः प्रतिभासन्ते । ते च स्थूलत्वात् सुगमा भवन्ति । यत्र तु तिलतण्डुलकुलत्थादौ प्रतिसिक्थं विशेषा न प्रतिभासन्ते, तत्र विशेषप्रतीत्यभावेऽपि विच्छेदप्रतिभासो विद्यत एव, सिक्थात् सिक्थान्तरत्वेन प्रतिभासात् । एवमिहाप्येष गकारविशेष इति प्रतिभासाभावेऽपि विच्छेदग्रहणात् गकारनानात्वम् ॥ 544 [ व्यक्तिभेदग्रहणे असाधारणाकारापेक्षाऽपि नास्ति ] ननु ! तण्डुलादावपि सिक्थात् सिक्थान्तरे विशेषाः प्रतिभासन्त एव । तदप्रतिभासे भेदस्यापि ग्रहीतुमशक्यत्वात् – मैवं वादी :- यत्ने सति चतुरश्रत्रिकोणवर्तुलत्वादिविशेषा अप्यमुत्र प्रतिभासिष्यन्ते । एवं गकारेष्वपि । प्रयत्नं विनाऽपि तु 'प्रथमाक्ष'निपात एव विच्छेदबुद्धिरुत्पद्यत इति तयैव नानात्वसिद्धिः ॥ [असाधारण्यग्रहणाभावेऽपि भेदग्रहणोपपत्ति: ] ननु ! नैवानधिगतविशेषस्य विच्छेद बुद्धिरुत्पत्तमर्हतीति विशेषबुद्धिरेव विच्छेद बुद्धि: - नैतदेवम् - भ्रमणादिकर्मक्षणानां सूक्ष्मविशेषाप्रतिभासेऽपि विच्छेदप्रतिभासात् ॥ [ न्यायमञ्जरी गव्यक्तिः - एको गकारः । सिक्थं अपक्कः पुलाकः । ' स्थालीपुलाकवत्' इत्यादौ द्रष्टव्यम्। प्रतिसिक्थं - तण्डुलानामेव परस्परम् ॥ विशेषाः -- तत्तद्व्यक्तयसाधारणाः आकाराः । एताशा विशेषाः कावपि परस्परं सन्त्येव सूक्ष्ममतिप्राह्याः । नेदानीमस्माभिरिदमुच्यते । तण्डुला हि दर्शनमात्रेणैव पृथक्पृथग्भिन्ना एवोपलभ्यन्ते ; न तु सर्वे तण्डुला एकत्वेनेति समाधत्ते यत्ने सतीति ॥ भ्रमणादीति ! 'भ्रमणरेचनस्पन्दनोर्ध्वज्वलन तिर्यक्पतननमनोम नादयः गमनविशेषाः, न जात्यन्तराणि ' ( प्र भा - कर्म ) इति भ्रमणादीनां परस्परभेदप्रतीतिः दृष्टैव ॥ 1 प्रथमाक्षर-क. 12 भेद- क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy