SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ 530 मीमांसकः शब्दनित्यत्वसाधनम् [तीव्रत्वमन्दत्वादे: वायुधर्मत्वासंभवः ] पवनधर्मो वा तीव्रादिर्भवन् कथं श्रोत्रेण गृह्येत ? सावयवे हि वस्तुनि सकलविशेषग्रहणाग्रहणसंभवात् तदपेक्षया प्रतीतिभेदो भवेत् । इह तु निरवयवे शब्दे न तथोपपद्यते इति । तस्मात् कृतकपक्ष एव श्रेयानिति ॥ [ न्यायमभरी [शब्दनित्यत्वेऽपि श्रोत्रसंस्कारपक्षः युक्त एव ] अत्रोच्यते - करणसंस्कारपक्ष एव तावदस्तु । तच्च करणं किञ्चिदेव मरुद्भिरुपा हितसंस्कारं कञ्चिदेव शब्दं गृह्णाति ॥ यथा तावादिसंयोग विभागा भवतां मते । उत्पादकतयेष्यन्ते केचिद्वर्णस्य कस्यचित् ॥ २२० ॥ तथा तद्वायुसंयोगविभावाः केचिदेव नः' । कस्यचिद्ग्रहणे 'शक्ताः श्रोत्रं कुर्वन्ति संस्कृतम् ॥ २२९ ॥ यथा च तेषामुत्पत्तौ सामर्थ्य नियमस्तव । तथैवैषामभिव्यक्तौ सामर्थ्यनियमो मम ॥ २२२ ॥ व्यञ्जकानां नियमो न दृष्ट इति चेत्-क एवमाह सहस्राक्षः ? तथा हि- पृथिव्यामेव वर्तमानो गन्धः समानदेशो भवति, समानेन्द्रियग्राह्यश्च वाणैकविषयत्वात् । तस्य च नियतव्य अक' व्यङ्गयता दृश्यत एव ॥ कथमिति । पवनधर्मा हि त्वचा गृह्येरन्, न श्रोत्रेण । प्रतीतिभेदःकतिपय - यावदवयग्रहणानुरोधेन तीव्रमन्दत्वादिभेदप्रत्ययः ॥ तावादीति । इचुयशानां तालव्यत्वेऽपि इकारोच्चारणाय प्रवृत्तः न हि चकार मुच्चारयति । अतः स्थानसाम्यं स्थूलदृष्ट्या, भेदस्त्वस्त्येव सूक्ष्म: । तथा कृतेऽपि ॥ 'गृहे दधिघटीं द्रष्टुं' इत्यादि समाधत्ते - व्यञ्जकानामित्यादि । समानेन्द्रियेति । सर्वेषामपि हि प्रागेन्द्रयं पार्थिवमेव, गन्धश्च पृथिवीनिष्ठः । अथापि ग्रहणनियमोऽस्त्येव ॥ 1 विभागाः केचिदेव नः - ख. 2 शक्तं- ख. 3 नियतस्तद्व्यञ्जक - ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy