SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ३] अन्यथाख्यातेः असत्ख्याति रूपत्वाभावः 473 ननु ! अत्र चोदितं (पु. 456) 'असत्ख्यातिरेव सा भवेत् ' इति नैतत् साधु । देशान्तरादौ रजतस्य विद्यमानत्वात् । 'असत्ख्यातिपक्षे हि एकान्तासतोऽर्थस्य प्रतिभानमङ्गीक्रियते । इह तु देशान्तरादौ विद्यमानस्येति महान् भेदः ॥ 'नु ! तत्रासतोsर्थस्य किं देशान्तरचिन्तया ? किं कुर्मः ? तादृशस्यैव वस्तुनः ख्यातिदर्शनात् ॥ ११६ ॥ यस्तु देशान्तरेऽप्यर्थी नास्ति कालान्तरेऽपि वा । न तस्य ग्रहणं दृष्टुं गगनेन्दीवरादिवत् ॥ ११७ ॥ अयमेव च द्वयोरसत्त्वयोर्विशेषः, यत् एकस्य ग्रहणं दृष्टं, इतरस्य न दृष्टमिति ॥ [ तत्रासतोऽपि भानसंभवोपपादनम् | ननु ! उक्तं (पु. 459 ) तत्र असतोऽर्थस्य कथं ज्ञानजनकत्वम् ? अजनकस्य वा कथं प्रतिभासः ? उक्तमत्र (पु. 457 ) सदृशपदार्थदर्शनोद्भूतस्मृत्युपस्थापितस्य रजतस्यात्र प्रतिभासनमिति । न चास्योपस्थापनं पशोरिव रज्वा संयम्य ढौकनम् अपि तु हृदये परिस्फुरतोऽर्थस्य बहिरवभासनम् । न चैतावतेयमात्मख्यातिः, असत्ख्यातिर्वेति वक्तव्यम् ; विज्ञानात् विच्छेदप्रतीते:, अत्यन्तासदर्थप्रतिभासाभावाच्चेति ॥ ر [शुक्तिरजतभ्रमे शुक्तरालम्बनत्वेऽपि न क्षति: ] ' अथवा ' पिहितस्वाकारा परिगृहीतपराकारा शुक्तिकैवात्र प्रतिभातीति भवतु द्वितीयः (पु. 457 ) पक्षः ॥ तत्रासत इति । तत्र यदि नास्ति, तर्हि देशान्तरस्थितिः कुत्रोपयुज्यते । तत्रासत्तु भासत एवेति पूर्वार्धस्य भावः । सर्वथाऽसतः कुत्राप्यभानात् देशान्तरावस्थितिरेव प्रकृतभानप्रयो जिवेति समाधानम् । तत्रासतः । ग्रहणं, अन्यत्रेति शेषः । न दृएं, कापीति शेषः ॥ ढौकनं - ढौगताविति धातुः । विच्छेदप्रतीते:--- ज्ञानं तु अन्तमुखतया भाति, विषयस्तु बहिष्ट्रेन ॥ एकस्य असत्ख्यातिपक्षे हि ख. 2 तत्रैकान्ता - ख 3 अत एव ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy