SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ बाधस्वरूपविचार: डिकम् ३] अबाधितानामपि अथ सहानवस्थानम. ज्ञानानां सहावस्थानासंभवात् ॥ अथ संस्कारोच्छेदो बाधः, सोऽपि तादृगेष; संम्यक्प्रत्ययोप जनित संस्कारस्याप्युच्छेददर्शनात् । कञ्चिद्भवदभिमतबाध्य ' बोधाऽ'हितोऽपि संस्कारः सत्यपि बाधकप्रत्यये नोच्छेदमुपगच्छति ; कालान्तरे तत्कारणतद्विषयस्मरणदर्शनात् ॥ 453 तदपि समानम् : अथ विषया'पहारो बाधः, सोऽपि दुर्घटः । प्रतिभात 'स्थेन विषयस्यापहर्तुमशक्यत्वात् । न हि बाधकं ज्ञानमित्यमुत्तिष्ठति -- यस प्रतिभात तन्न प्रतिभातमिति ॥ अथ तदभावग्रहो बाधः-स तात्कालिकः ? कालान्तरभावी वा ? कालान्तरभावितद्भावग्रहणस्य बाधकत्वे प्रागवगतमुङ्गरदलितघटा ग्राहिणोsपि विज्ञानस्य तद्वाधकत्वप्रसङ्गः । तदैव तु तदभाव ग्रहणे प्रत्ययद्वय समर्पित रूप द्वितययोगादुभयात्मकमेव तदस्तु वस्तु ! किं कस्य बाध्यं बाधकं वा ? अथ फलापहारो बाधः, सोऽपि न संभवति, संविदः प्रमाण: फलस्य उत्पन्नत्वेनानपहरणीयत्वात् । न हि यदुत्पन्नं तदनुत्पन्नमिति वदति बाधकः ॥ अथ हानादिफलापहारो बाधः, न तस्य प्रमाणफलत्वाभावात् ॥ हानादिव्यवहारो हि पुरुषेच्छा निबन्धनः । न सेनापतेनापि प्रमाणं बाधितं भवेत् ॥ ८२ । तस्मान्न बाधो नाम कश्चित् ॥ सहानवस्थानासंभवात् अत्र युगपत् ज्ञानद्वयस्य उत्पादासंभवः हेतुः ॥ ताह - सकलबोधसाधारणः । वस्तुतस्तु सोsपि नास्ति मम पूर्व शुक रजतज्ञानं जातं इत्येवं कालान्तरे स्मरणदर्शनादित्याह - कश्चिदिति । अस्य' संस्कारः इत्यनेनान्वयः ॥ : म हीत्यादि । रजतस्य तत्राभावात् न स्वम्यादृश: अपहार: वक्तुं शक्यः ॥ घटाभावसंपादनाय - मुद्गरदलितेति । तद्वाधकत्वं घटवताबुद्धिबाधकत्वम् किमिति । अन्यथा कथमुभयोरेकदा ग्रहणम् ? अभिमतं फलपदार्थ स्फुटयति हानादीति । पुरुषेच्छेति । ' आस-ख. प्रत्यय-क... बोधाभि-क. ' विषयस्या - व. यद्यपि पते-क
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy