SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ 432 पामाण्यस्वतस्थपरतस्त्वविचार: [न्यायमरी [असमानविषयत्वेऽपि करणदोषज्ञानस्य बाधकरवम् ] करणदोषज्ञानं तु भिन्नविषयमपि कार्यक्याद्वाधकता प्रतिपद्यते। यथा 'चमसेनापः प्रणयति' इति दर्शपूर्णमासाङ्गत्वात् त्वर्थश्चममः। 'गोदोहनेन शुकामम्य प्रणयेत्' इति काम्यमानपशुनिर्देशात 'पुरुषार्थो गोदोहनमित्येवं मत्वर्थपुरुषार्थतया भिन्नविष्यस्वेऽपि चमसगोदोहनयोः प्रणयन ख्यकार्यमेकमिति गोदोहनेन निवृत्ते सस्मिंश्चमलो निवर्तते। एवामह कारणदोषज्ञानं दोषविषयमपि दोगा.' णामयथाऽर्थशानजननस्वभावत्वात्तस्य ज्ञानस्य प्रामाण्यं बाधते । तदुक्तम् (श्लो. वा. चोद. 58) 'दुष्टकारणबोधे तु 'जातेऽपि विषयान्तरे। अर्थात्तुल्यार्थतां प्राप्य बाधो गोदोहनादिवत्' इति ॥ . [बाधकाभावमात्रमेव प्रामाण्यावधारणे अलम् ] यत्र पुनरिदमपवादद्वयमपि में दृश्यते, तत्र सदोत्सर्गिक प्रामाण्यमनमोदितमास्त इति न मिथ्यात्वाशङ्कायां निमित्तं किश्चित् । यदाह (श्लो. वा. चोद. 60)--- 'दोषशाने स्वनुत्पन्ने नाशवधा निष्प्रमाणता' इति । तथा हि ... कश्चिदुत्पन्न एवेह स्वसंवेद्योऽस्ति संशयः। स्थाणुर्वा पुरुषो वेति को नामापवीत तम ॥ ७९ ॥ कार्यक्यात--यज्ज्ञान प्रामाण्यं गृहीतं त स्मन्नेव भप्रामाण्यनिश्चया. घानात्। यथेत्यादि। पूर्वमीमांसायां तृतीयस्य षष्ठे तृतीयाधिकरणे विचारितमिदम् । निवृत्ते इति। प्रणयन इति शेषः ॥ मिथ्यात्वं मप्रामाण्यम् । स्वसंवेद्य इति। उत्पन्न: संशयः स्वयं ज्ञायत एव सः चोरो वा ? स्थाणुर्ग? ' इति सन्दिहान: न हि उपरि गच्छतिः अतः तत्र संशयत्वं स्वसंवेद्यमेव । तद्वत् ज्ञानात् प्रवृत्तेर्दर्शनेन प्रामाण्यमपि गृहीतमित्येव वक्तव्यम् । मनु सईि पप्रामाण्यमपि स्वत स्पर्धगोदोहनेन-ख 'सिद्धेऽपि-- ति मीमांसकपाठः ।
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy