SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ' आडिकम पामाण्यस्य स्वतस्त्वेऽप्यप्रामाण्यस्य परतरत्वम -181 परिच्छित्तिमात्र प्रमाणकार्यम! सच यथाऽर्थेतरप्रमितिसाधारणं रूपं। साधारणधर्मग्रहणं च संशयकारणमिति प्रसिद्धः पन्थाः। एवं स्थिते - प्रमाणान्तरसंवादविसंवादी विना कथम ? प्रमाणेतरनिर्णीतिः, अतश्च परतो द्वयम् ॥ ७० ॥ [प्रामाण्याप्रामाण्ययोः परतस्त्वासंभवः] .. तदेतदचतुरस्रम। सत्यं, परिच्छित्तिरेव प्रमाणकार्यम् । मा पुनरुपजायमानव न सन्देहादिदूषिततनुरुपलभ्यते इत्योत्सर्गिक प्रामाण्यमेव सा भजते । अर्थपरिच्छेदाच प्रवर्तमानः प्रमाता प्रमाणेनैव प्रवर्तितो भवति न संशयात्प्रवृत्तः। स्थिते चैव सौत्सर्गिके प्रामाण्ये, यत्र तस्यापवादः क्वचिद्भवति तत्रापामाण्यम् ॥ [अप्रामाण्यहेतुः ___अप्रमाण्ये चावश्यंभाव्यपवादः। द्विविध एवापवादा-बाधकप्रत्यया, कारणदोषज्ञानं च। तदुक्तं भाष्यकृता (शाव. मा. 1-1-5) 'यत्र दुएं करणम् , यत्र च मिथ्येति प्रत्ययः, स एवासमीचीन: प्रत्ययः; माः ' इति। वार्तिककारोऽवाह - (लो. वा. चोद. 533; 'तस्माद्वाधात्मकत्वेन प्राप्ता बुद्धः प्रमाणता। अर्थान्यथात्वहेतूत्थदोषशानादपोद्यते' इति । तत्र बाधकशानं पूर्वज्ञानोपद्वारेणेव तस्मिन् विषये जायत इति समानविण्यत्वात् सप्टमेव बाधकम् ॥ पादयति-परिच्छित्तीति । शेयपरिच्छेद एव हि ज्ञानस्य कृत्यम् । शेयं सत्र सवेत् प्रमा, नो क्षेत् अप्रमेति ॥ संदेहेत्यादि। म हि पुरुषः सर्वत्र 'ममोरपत्रं ज्ञानं प्रमा? मवा?' इति विचिकित्सत इत्यनुभवसिद्धमेव । प्रमाणेनैव-प्रामाण्यविशिष्टज्ञानेनैव । स्थितिश्चव-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy