SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ पातिकम् ३] संवादात् प्रामाण्यनिश्चयः न संभवति 427 संवादः दुरधिगमश्च अथार्थक्रियाज्ञानसंवादात्प्रथमस्य प्रवर्तकस्य ज्ञानस्य प्रामाण्यमिष्यते तदपि धन्वसितप्रामाण्यं कथमादिमस्य' प्रामाण्यमवगमयेत् ? कश्चार्थ क्रयाशानस्य पूर्वस्माद्विशेषः, . यदेत दायत्तस्तस्य प्रामाण्याधिगमः। अथक्रियाशानत्वमेव विशेष इति चेत्, किल सलिलज्ञानमाद्यमविद्यमानेऽपि पयसि पूष दीधितिषु प्रवर्तकं रएमिति न भवति विनंभभूमिः ।। भप्रमाया भपि प्रवर्तकत्वादि समम् . इदं पुनरर्थ कयासंवेदनं अम्बुमध्यवर्तिनः पानावगाहनादिविषय मुदेती'त्यनवधारितव्यमिनार'तया तत्प्रामाण्य निश्चयाय करत इति तदसत्-स्वप्ने पानावगाहनस्थापि व्यभिचारोपलब्धेः ।। [भप्रमाया अपि अर्थक्रियाकारित्वं दृश्यते) किञ्च चरमधातुविसोऽपि स्वप्ने सीमन्तितीमन्तरेण भवतीति महानेष व्यभिचारः॥ ___ अथ रागोद्रेकनिमित्तत्वेन पित्तादिधातुविकृतिनिबन्यनत्वेन या तद्विसर्गस्य न स्वसाधनव्यभिचार इत्युच्यते तदसमञ्जसम्---- मसकृदनुभूतयुवतिपरिरीभाद्यन्वयव्यतिरेकानुविधा यत्वेन तत्कार्यस्वावधारणात् ॥ . अर्थक्रियेत्यादि। वस्तुनः अथक्रियाकारित्वं स्वरूपत: न प्रामाण्यनिश्चयहेतुः, किन्तु तन्निश्चय एव । तत्र 'ध प्रामाण्य केन निर्णीतम् ? विशेषः--मामाण्यस्वरूपांश । एतदायत्तः --अर्थक्रियाज्ञानाधीनः । किल इति ग्रन्थकारशैली प्रतिकामात । ज्ञानस्य फलं प्रवृत्तिरित्यनुपदमुक्तम् ।। दृशमर्थक्रियाकारित्वं विवक्षितमिति शङ्कते---इदं पुनरिति। एताशस्वित्यर्थः ॥ ननु भवदुक्तं पानादिप्रतिमासमात्रं, न तु पानादिकम् । न हि स्वाप्नअलावगाहनेन शरीरं आई भवतीतिशङ्कायां, तत्रापि दृष्टान्तमाह-किञ्चति सत्कार्यत्वं-युवतिपरिरंभकार्यस्वम्। चरमधातु निसर्गभ्येति कोषः । 'माघस्य क. दधीन-क. पीयूष क. *मपी-ख. चार-ख. 'वस्त्रामाण्य-क. 'नवधारणाव-क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy