SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ 426 प्रामाण्यस्वतत्वपरतस्त्वविचार: [न्यायमरी [बाधकामावज्ञानं तु असंभव नापि बाधकाभावपरिच्छेदात प्रामाण्यनिश्चयः। स हि नात्कालिको पा स्यात् ? कालान्तरभावी घा? सात्कालिको न पर्याप्तः प्रामाण्यपरिनिश्चये। कूटकार्षापणादौ किञ्चित्कालमनुम्पन्नबाधकेऽपि कालान्तरे तदुत्पाददर्शनात ॥ सर्वदा सदभावस्तु नासर्वक्षस्य गोचरः ॥ १७ ॥ संवादादपि न प्रामाण्यनिश्रयः अथ संवादात्प्रामाण्यनिश्चय उच्यते? सहाच्यताम् - कोऽयं संवादो नाम ? किं उत्तरं तद्विषयं ज्ञानमात्रम? उतार्थान्तरक्षानम' आहो स्विदर्थक्रियाज्ञानमिति ? ___ आये पक्षे कः पूर्वोत्तरज्ञानयोर्विशेषः, यत उसरज्ञानसंवादात् पूर्व 'पूर्व ज्ञान प्रामाण्य मनवीत? . यत्र कुत्र वा प्रामाण्यं स्वत इत्यास्थेयमेव] .. अपि चोत्तरसंवादात पूर्वपूर्वप्रमाणताम् । बदन्तो नाधिगच्छेयुरन्तं युगशतरपि । ५० ॥ सुदूरमपि गत्वा तु प्रामाण्यं यदि कस्य चित। स्वत एवाभिधीयेत को द्वेषः प्रथमं प्रति ॥ ५५ ॥ यदाह--- कस्य चित्तु यदीष्येत स्वत एव प्रमाणता। प्रथमस्य तथाभावे विद्वषः किंनिबन्धनः। (श्लो. वा. चोद-76) इति । [समानविषयस्यैव संवादकत्वम् अथान्यविषयज्ञान मन्यस्य' संवाद उच्यते--तदयुक्तम- अदशनात्। न हि स्तम्भज्ञानं कुम्भज्ञानस्य संघादः॥ कालान्तर इति । तथाचेतादृशमाधकज्ञानाभावः अप्रयोजन । का विशेष इति। तदिदं अन्धेनाधाय मार्गदर्शनतुल्यमिति भावः ॥ शानं-क. मप्यस्य-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy