SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ माह्निकम् ३) मीमांसकोक्तं प्रामाण्यनिश्चयस्य स्वतस्त्वम 425 उक्तं च -'न ह्यज्ञातेऽथें कश्चिद्बुद्धिमुपलभते जाते स्वनु. मानादवगच्छति' (शा-भा-1-1-5) इति । तस्मात् स्वकार्यकरणेऽपि म स्वग्रहणापेक्षं प्रमाणम ॥ [प्रामाण्यनिश्चयः न स्वरूपसामग्रयतिरिक्तकारणाधीन: नापि प्रामाण्य निश्चये किश्चिदपेक्षते; अपेक्षणीयाभायात् । तथा हि-अस्य कारणगुणज्ञानाद्वा प्रामाग्यनिश्चयो भवेत् ? बाधकामावज्ञानाद्वा? संवादाद्वा? म तावत्कारणगुणज्ञानात् । कारणगुणानामिदानीमेव निरस्तभ्वात् ॥ [गुणज्ञानस्यासंभावः] अपि च न'कारण'गुणज्ञान मिन्द्रिय करण'कम्। अतीन्द्रियकारकाधिकरणत्वेन परोक्षत्वाद्गुणानाम् । अपितूपलव्याख्यकार्यपरिशुद्धिसमधिगम्यं गुणस्वरूपम्। अप्रवृत्तस्य च प्रमातुर्न कार्यपरि शुद्धिर्भय त 'तन्ने'दानी प्रामाण्य निश्चयपूर्वका प्रवृतिर्भवेत् । अन्यथा वाऽनि श्चतप्रामाण्यादेव ज्ञानात् प्रवृत्ति सिद्धौ किं पश्चास. निश्चयेन प्रयोजनम् ? . निश्चितप्रामाण्यात प्रवृत्ती दुतिक्रमः चककक्रकचपातः-प्रभृत्तौ सत्यां कार्यपरिशुद्धिग्रहणम , कापरिशुद्धिग्रहणात् कारणगुणावगतिः, कारणगुणावगतेः प्रामाण्यनिश्चयः, प्रामाण्यनिश्चयात प्रवृत्तिरिति ॥ विवरणरूपं भवगन्तव्यम् । विस्तर भयात् श्लोका नोदाह्नियन्ते । अज्ञातेऽर्थ इति। तथाच ज्ञानाप्रहेऽपि अर्थग्रहो भवितुमर्ह येव ॥ कार्य शुद्धिसमधिगम्य ज्ञानप्रामाण्यनिश्चयानुमेयम। अप्रवृत्तस्येति। सफलप्रवृत्तिजनकत्वात् खलु प्रामाण्य निश्चयः । इदनीमर्थप्रकाशाधीनप्रवृत्तिसमये। एतत्मवृत्यनन्तरं, फलप्राप्स्या ज्ञानस्य प्रामाण्यमनुमाय, सद्धेतुतया गुणः अनुमेय इति गुणज्ञानं कुत्र उपयुज्यत इति भावः। अन्यथा वा इत्यस्यैवविवरणं अनिश्चितेत्यादि । 'कारक-ख. 'कारण-ख. तो-क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy