SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ 428 प्रामाण्यस्वतस्त्वपरतस्त्वविचारः न्यायम तस्मादर्थक्रियाज्ञानव्यभिचारावधारणात् । सत्प्रामाण्यपरीक्षायामनवस्था न शाम्यति ॥ ६ ॥ [प्रामाण्यनिश्चयः म प्रवृत्यङ्गम् ] अथवाऽऽप्तफलत्वेन किं तत्प्रामाण्यचिन्तया? प्रथमेऽपि प्रवृत्तत्वात् किं तत्प्रामाण्यचिन्तया?' ॥ ११ ॥ न चेदमर्थक्रियाक्षानमप्रवृत्तस्य पुसस्लमुङ्गवति । मत्र प्रामा ण्यावधारणपूर्विकायां प्रवृत्ती कारणगुणनिश्चयप्रामाण्यचर्चाबद्धचक्रकककचचोद्यप्रसङ्गस्तदयस्थ एव ___अनिश्चितप्रामाण्यस्य तु प्रवृत्ती पश्चात्तानर्णयो भवन्नपि कृतक्षौरस्य नक्षत्रपरीक्षावत् अफल पवेत्युक्तम् । - [प्रामाण्यनिश्चयस्य माद्यप्रवृत्ती महस्वाक्षेपः] सतैमास्यात्-द्विविधा हि प्रवृत्ति:-आधा च, आभ्यासिकी च। सलाद्या यथा - विनिहितसलिलावसिकमसृणमृदि शरावे शाल्यादिवीजशक्ति परीक्षणाय कतिपय बीज कणावापरुपा। नतस्तत्र तेषामङ्करकरण कौशलमबिकलमवलोकयन्तः कीनाशा दिगई केदारेषु तानि बीजान्यावपन्तीति सेयमाभ्यासकी प्रवृतिः । एवमिहापि प्रथमपरीक्षितपण भावा देव हा कुलश्चिकाचितिपश्चिदपि व्यवहरंस्त यवहार पर स्तत्त फल ज्ञाने तस्य प्रायमय गच्छन् पुनस्तथाविधे जाते सति सखमेव प्रवृत्यादि के बहारमशङ्कितकालप्यः करिष्यतीति न सत्मिना ययति॥ आलफलत्वेन ... फलम प्रयनन्तरं प्रामाण्यविचारणेन कि साध्य मिति. घेत प्राथमिकज्ञानेन प्रवृत्ते ने अपनत्वेन अनन्तरं वा तद्विचारकि साध्य ? मतः प्रामाण्यस्य परतस्त्वं निस्वकाशम् । एतदेवोपपादयति --न थेद मित्यादिना॥ . आद्या---प्राथमिकी कीनाशाः कर्षका ॥ किं तत्प्रामाण्यचिम्नया- ख रस्वफ-क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy