SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ पातिकम् ३] प्रामाण्यं स्वतः, अप्रामाण्यं परत इति पक्ष: 23 [प्रामाण्यस्य स्वतस्वं, अप्रामाण्यस्य परतस्व. च] तत्रायथाऽर्थोपलब्धिस्तावद्दष्टकारककायैव दृष्टा । 'दृष्टः कुटिलकुम्भादिसंभवो दुष्टकारणात् । तथा मानान्तर'शाता त्तिमिरादेविचन्द्रधीः ॥ १॥ अयथाऽर्थोप लब्धा च दुष्टकारककार्यत्वेन सिद्धायामिदानी तृतीयकार्याभावात यथाऽपिलब्धिः स्वरूपावस्थितेभ्य पथ कारकेभ्योऽवकल्पत इति न गुणकल्पनाय प्रभवति ॥ अनुमाने च यव पक्षधर्मान्वयादिसामग्री ज्ञानस्य जनिका सैव प्रामाण्यकारणत्वेन दृष्टा। नंच स्वरूपस्थितानि कारणानि कार्यजन्मन्युदासत एव, येन यथाऽपलब्धिजनेन नेपा' गुणकारिता 'कल्प्येते त्यतो न सन्ति कारणगुणाः ।। दोषाभावः न कारककोटौनिविष्टः मर्मल्यव्यपदेशस्तु लोचनादः काचकामलादिदोषापायनियन्धन एष, न स्वरूपातिरिक्तगुणकुतः । अअनाथुपयोगोऽपि दोषनिहरणायेव, न गुणजन्मने । तस्मादवितथा संवित् स्वरूपस्थितहेतुजा। दोषाधिकैस्तु तैरेव जन्यते विपरीतधीः ॥५२॥ : मनु ज्ञान वैविध्यात् सामग्रोद्वैविध्यमावश्यकमेवेति, भस्मदिष्टसिद्धिरेवेति शंकायां माह-तत्रेति । दुष्टकारणात्---कुलालहस्तदोषादिरूपात । गुणसभावे प्रमाणाभावस्योपपादितत्वात्, तद्वैलक्षण्यार्य मानान्तरक्षातादिति ॥ गुणकल्पनाये - यथार्थोपलब्धिकारणत्वेन गुणरूपस्यातिरिजकारणामुमानाय । गुणकारिता---गुणकार्यता ॥ __मनु निर्मलं चक्षुरेव प्रमाजनकं दृष्टम् । अतश्च दोषाभाव एवं प्रमाया अतिरिक्ता सामग्री सिद्धेत्यत्राह - नर्मल्येति । सथा च दोषाभावादिः करणस्वरूपसंरक्षणमात्रोपयोगी, म स्वतिरिकातिशयजमन इति गुणानां म प्रमाहेतुस्थसिद्धिः। मिता-ख. 'येषा-क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy