SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ 420 प्रामाण्यस्वतस्त्वरतत्वविचार: न्यायमरा प्रामाण्यविचारप्रसङ्गसमर्थनम्। तत्र पक्षभेदाच] मनु ! शब्दप्रामाण्य चिन्तावसर सालप्रमाप्रामाण्य विचारस्य का प्रसङ्गः न स्वातन्ध्येण परीक्षण, अपितु तदर्थ मेष, समानमार्गत्वात। गथाऽन्येषा स्वतः परतो वा प्रामण्यं, तथा शब्दस्यापि भविष्यतीति। न हि तस्य स्वरूपमिव प्रामाण्यमपि तद्विसहशामिति ॥ तदुच्यते---किं विज्ञानानां प्रामाण्यप्रामाण्यं चेति द्वयमपि स्वतः उत तदुभय'मपि परता? आहोस्विदप्रामाण्यं स्वतः, प्रामाण्यं तु परतः? उन स्वित् प्रामाण्यं स्वतः, अप्रामाण्यं तु परतः। इनि तत्र सोख्यमतदूषणम् तत्र द्रयमपि स्वत इति तावद सांप्रतम', प्रवृत्तस्य विसंवादনা। যতি চুি মামাত্যনিনা কর এ ফ্লাহ যান, तहि शुक्ती रजतज्ञान प्रमाणतया या प्रतिपन्नम् ? अन्यथा वा ? प्रमाणत्वाप्रमाणस्ये स्वतः किं परतोऽथा ?' इति (श्लो. वा-मोद-33) महवाक्य अत्र स्मरणीयम् ॥ तदर्थमेवेति। वेदप्रामाण्यसंरक्षणमेवास्य शास्त्रस्य परमं प्रयोजनामिति उपक्रमे(पु. 7) इक्कमपि स्मर्तव्यम् । किमित्यादि। माधः पक्ष सांस्यानाम् । द्वितीय सिद्धान्तिनां । तृतीयः सौगतानाम् । चतुर्थः मीमांसकानाम् । प्रामाण्यस्य स्वतम्त्वपरसस्वकोटयोः उत्पत्तिज्ञप्तिभेद नापि भवः । प्रामाण्यं स्वत: उत्पद्यते, स्वत: ज्ञायते च; एवं परत: उत्पद्यते, परत: ज्ञायते ॥ इति । ज्ञानोत्पादकसामग्रथैव प्रामाण्यमपि ज्ञारे उत्पद्यते इति सती स्वतस्वर । ज्ञानप्राहकसामनयैव प्रामाण्यमपि गृह्यते इति ज्ञप्ती स्वतस्त्वम् । एवं झानसामान्यसामाग्यपेक्षया विशिसामग्रथा प्रामाण्य उत्पद्यते इति उनी परतस्वन् , ज्ञानग्राहकसामनयतिरिक्तसामग्रव प्रामाण्यं गृह्यत इति परतस्त्वम् ॥ . द्वयमपि स्वत इति। अयं भावः सांख्यानो --वृत्तरेव विषयाकार पारणामात् तस्य च भ्रमप्रमास्थले तुल्यत्वात् उभयाप स्वत एवेति ॥ . 'अथा-ख. 'उभय-ख. 'शाश्वतम्-क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy