SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ बाडिकम् ३) शब्दानामोसंस्पर्शित्वं न स्वाभाव: 417 [भप्रमाणवाक्यानुवादकवाक्यं नाप्रमाणम् ] यत्त आप्तोऽपि कं चिदनुशास्ति ...'मा भवानभूता) वाक्यं धादीः अङ्गलिकोटी करिघटाशतमास्ते इति' इनि, तत्रेतिकरणाव. च्छिन्नस्य दृष्टान्ततया शब्दपरत्वेनोपादानात्मतिषेधैकवाक्यतया यथार्थमेव । अर्थपरत्वे तु निषेधकवाक्यतैव न स्यादिति । तस्मादातवाक्यानामयथार्थत्वाभावान स्वतोऽर्थासंस्पर्शिनः शब्दाः पुरुष दोषानुपङ्गकृत एवायं विप्लवः ॥ [वक्तृगुणदोषावेव शब्दस्यार्थसंस्पशतदभावयोमलम् ) · ननु ! आप्तैरेवंविधवाक्याप्रयोगेऽपि सन्दिग्धो व्यतिरेकःकिं शम्दानां तदृशस्वभावाभावादयथार्थप्रत्ययानुत्पादः? उत वक्तदोषाभावादिति । नैतदेवम-- अनुश्चरितशब्दोऽपि पुरुषो विप्रलंभकः। हस्तसंज्ञाद्युपायेन जनयत्येव विप्लवम् ॥ ४२ ॥ [चेष्टया शब्दानुमानासंभवः ] न च हस्तसंज्ञादिना शब्दानुमानम् , तत्कृतश्च विप्लव इति पकव्यम् । इत्थमप्रतीतेः। उत्पन्ने स क्वचिन्नयादिवाक्याद्विज्ञाने तरङ्गिणीतीरमनुसरन्ननासादितफलः प्रवृत्तबाधकप्रत्ययः पुरुषमेवा . दृष्टान्ततयेति--निरर्थकवाक्यदृष्टान्ततयाऽनुवादमात्रमित्यर्थः । न स्यादिति-- अर्थपरत्वे सिद्ध निरर्थकवाक्यनिषेधनदृष्टान्तता कथमित्यर्थः। भूतले पो नास्तीत्यादावपि खलु 'भूतले घटः' इत्येतावान् भागः न स्वपरः, किन्तु निषेध्यममर्पणपरः॥ पूर्व (415 पु) 'दोषवतोऽपि पुरुषस्य मूकादेः' इत्युक्तं अन्यथयन् पुरुषगुणदोषयोरेव शब्दानां अर्थान्यमिचारव्यभिचारयोर्निदानमित्याह---- अनुच्चरितेत्यादि । सत्कृतः-शब्दकृतः । तथा च शब्दस्यैवाय दोषः, न पुरुषस्येति भावः । इत्थमप्रतीतेः। चेष्टातः शब्दानुमानाननुभवात् । तद्धेतोरेवतद्धे तुरवे मध्ये किं तेन, इति न्यायेन अर्थानुमानस्यैव न्याय्यत्वात् । अथवा हस्थ ... शब्ददोषत्वेनेत्यर्थः । अस्मिन्नर्थे अनुभवमाह---उत्पन्नपीति ।। NYAYAMANJARI 27
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy