SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ आह्निकम् २] उपमानपरीक्षोपसंहारः 395 भवति तु मतिरेषा ब्रीहयस्तत्सदृक्षाः इति, न च फलमस्याः किञ्चिदस्ति प्रतीतेः ॥ ३२ ॥ स्वमतोपसंहारः] भवत्यङ्गं यागे वचन गवया'लम्भन मतः तदाकारमाने प्रतिनिधिविवेके च कृतिनाम् । उपायत्वं युष्मत्कथितमुपमानं न भजते; परिग्राह्य तस्मात् प्रवरमुनिगीतं सुमतिभिः ॥ ३३ ॥ इत्युपमानम ॥ इति द्वितीयमाह्निकम् ॥ तत्सदृक्षा.-नीवारसदृशाः। नीवारसादृश्यं व्रीहिषु गृह्यते चेत् नीवारप्रति निधित्वेन व्रीहि त। अधिकावयवसामान्ययोग: व्रीहिषु, ततो न्यून: नीवारेषु इत्युच्यते । एवं सति व्रीहिसादृश्यमेव नीवारेषु गृह्येत। वर्ण्यते च भवद्भिरुपमान वैपरीत्येनेति ॥ अतश्च प्रसिद्धसादृश्यमप्रसिद्ध उपपादयतां सैद्धान्तिकानां मत एव प्रतिनिधिग्रहणादिकं सूपपादमित्युपसंहरति--भवतीत्यादि । लम्बन-क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy