SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ 368 काळपरीक्षा न्यायमचरी तदेतद्वालिशचोद्यम्-शुक्लगुणादावप्येवं वक्तुं शक्यत्वात् । गुणस्य स्वतः शुक्लस्वभावत्वे द्रव्यस्यैव तद्भवतु ! किं गुणेन ? गुणान्तरकल्पने त्वनवस्थेति ॥ ___ अथ तत्र तथा दर्शनात् नेदं चोद्यम् ; तदिहापि समानम् । कार्येषु पटादिषु निमित्तान्तरकृतः क्रमादिव्यवहारः, 'निमित्तान्तरे निमित्तान्तरं न मृग्यमित। तस्मादस्ति युगपदादिव्यवहारहेतुः . कालः॥ अतश्चैवम् दृष्टः परापरत्वस्य दिक्कृतस्य विपर्ययः। युवस्थविरयोः सोऽपि विना कालं न सिद्धयति । २७४॥.. दूरतरदिगवच्छिन्नो देवदत्तादिः पर इति प्रतिभासते, निकटदिगवच्छिन्नस्तु अपर इति। ते एते दिक्ते परत्वापरत्वे विपरिवर्तमाने दृश्येते। दूरस्थो हि युवा अपर इत्युच्यते, निकटस्थोऽपि स्थविरः पर इति। तदत्र न कालव्यतिरिक्तं कारणमुपपद्यते इत्यतोऽनुमीयते कालः॥ तथा दर्शनात्-द्रव्यस्वरूपातिरिक्ततया दर्शनात् । कार्यस्यैव स्वपरनिर्वाहकत्वे हेतुमाह---कार्येष्विति। दर्शनस्यान्यथाऽनुपपत्त्या तदुपपादकपदार्थान्तरनिर्णयसमये निर्णीयमानः स पदार्थः सर्वाक्षेपसमाधानसमर्थशक्ति विशेषविशिष्ट एव निर्णीयेत । विनिगमनाविग्हात् दृष्टेषु वस्तुषु अतिशयाङ्गीकारासंभवाच परिदृश्यमानानां तदुपपादकत्वं न संभवति । यथा ईश्वरानु. मानादौ। अतः कार्याणां स्वपरनिर्वाहकत्वं न संभवति। सिध्यस्तु काल: तादृश एव सिध्यति ॥ ___ कालसद्भावे प्रमाणान्तरमप्याह --- दृष्ट इति । दिकृतस्य परापरत्वस्य विपर्ययः युवस्थविरयोदृष्ट इत्यन्वयः। विपर्ययमेवोपपादयति-दुरतरेत्यादिना। दूरस्थ इत्यादि। देशापेक्षया परः युवा कालापेक्षया अपरः । देशापेक्षया अपरोऽपि स्थविरः कालापेक्षया परः । अत: वस्तुस्वरूपायति. रिक्तः काल एषितन्य एव ॥ नि-क. तदत्र-च.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy