SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आह्निकम् २] सौत्रानुमानलक्षणस्य निर्दुष्टत्वसमर्थनम् 331 कल्पनीयः । फलावमर्शे तु प्रत्यक्षफलपूर्वकमनुमान' फलं भवेत्, नानुमानमिति' तत्पूर्वकशब्दस्य फलवचनस्यानुमानशब्देन करणवाचिना सह सामानाधिकरण्यं न स्यात् – तत्पूर्वकमनुमानमिति । प्रत्यक्षफलेन हि लिङ्गदर्शनेन परोक्षार्थप्रतिपत्तिरुपजन्यते ; सा चानुमानफलं नानुमानमिति - उच्यते - उभयथाऽपि न दोषः । 'क'रणावमर्शे तावत् इन्द्रियादिकरणपूर्वकं तत्फलं लिङ्गदर्शनं यत् तदेव परोक्षार्थप्रतिपत्तौ करणमनुमानमिति न द्विः पूर्वकशब्दस्य पाठ उपयुज्यते । फलेऽप्यवमृश्यमाने प्रत्यक्षफललिङ्गदर्शनपूर्वकं यत् अविनाभावस्मरणं तदनुमानं करणमेव, ततः परोक्षार्थप्रतिपत्तेः ॥ यदुक्तं ( 309 पु. ) - प्रत्युत्पन्नकारणजन्या स्मृतिरनुमानमिति, तत्र स्पष्टमेव सामानाधिकरण्यम् ॥ . [सौत्रं अनुमानपदं अनुमितिपरं वा ] फले वाऽनुमानशब्दं वर्णयिष्यामः - अनुमितिः अनुमानमिति ॥ आवश्यक इति । अनुमानफलं - अनुमितिः । अनुमितेः प्रत्यक्षपूर्वकत्वव्यपदेश: सर्वसंप्रतिपन्नः । अतः अनुमानं प्रत्यक्षपूर्वकपूर्वकं इति कथने सामानाधिकरण्यमबाधितम् । प्रत्यक्षपदस्य फळपरत्वे लिङ्गदर्शनस्यैव प्रत्यक्षपदार्थत्वं वक्तव्यं - तत्पूर्विका चानुमितिरेव, नानुमानभिति ' तत्पूर्वकमनुमानं ' इति. बाधितमिति ॥ उभयथापीति । अयमर्थः -- तत्पदस्येन्द्रियपरत्वे अनुमानपदं लिङ्गदर्शनपरं, ज्ञायमानलिङ्गस्यानुमितिकरणत्वेन लिङ्गज्ञानस्याप्यनुमितिकरणत्वानपायात् । उक्तं च तथा (पु. 282 ) । तत्पदस्य प्रत्यक्षज्ञानपरत्वे लिङ्गदर्शनं तत्पदार्थः, तत्पूर्वकं च व्याप्तिस्मरणं, तदेवानुमानपदवाच्यमिति न कश्चिद्दोषः || स्पष्टमेवेति । स्मृतेः प्रत्यक्षज्ञानपूर्वकत्वात् ॥ व्याप्तिस्मृतेः करणत्वस्य 'अन्ये तु 'पक्ष एवोक्तत्वात्, स्वमते परामृश्यमानलिङ्गस्यैव करणत्वात् प्रत्यक्षपदस्य ज्ञानपरत्वे ' तत्पूर्वकमनुमानं ' इति सामानाधिकरण्यहानिः स्वपक्षे - इत्यत आह-फले वेति । भावार्थकप्रत्य - 1 मिति - ख. 2 स्यात् - क. 3 'का-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy