SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आह्निकम् २] या गिप्रत्यक्षसमर्थनम् [दयोsपि योगिप्रत्यक्ष विषयाः ] ननु ! स्वविषयानतिक्रमेण भवतु तदतिशयकल्पना । धर्मस्तु चक्षुषो न विषय एव । तदुक्तम्- (लो. वा-1-1-2-114) 'यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् । दूर सूक्ष्मादिदृष्टौ स्यात् न रूपे श्रोत्रवृत्तिता ॥ अपि च- ' येऽपि चातिशया दृष्टाः प्रज्ञामेधाबलै' नृणाम्' | स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात् ' ॥ इति । एतदयुक्तम्-यतः, यद्यपि नास्मदादिनयनविषयो धर्मः --- तथापि योगीन्द्रियगम्यो भविष्यति । तथा हि-योजनशतव्यवहितं, अन्धकारान्तरितं वा नास्मदादिलोचनगोचरतामुपयाति, संपातिपृषदंशदृशोस्तु विषयो भवत्येव ॥ [ चक्षुषैव योगिनां धर्मग्रहणम् ] नन्वेवमविषये प्रवृत्तं योगिनां चक्षुर्गन्धरसादीनपि गृह्णीयात् । यथोक्तम्- (. वा. 1-1-2-112) 'एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते । नूनं 'स' चक्षुषा सर्वान् रसादीन् प्रतिपद्यंत ' इति ॥ स्वं तत्तदिन्द्रियाणि । श्रोत्रवृत्तिता - श्रोत्रस्य वृत्तिः - यस्मिन् तत् श्रोत्रवृत्ति, तस्य भावः । यद्विषयकप्रवृत्तिमत् श्रोत्रं तत्तेत्यर्थः । श्रोत्रग्राह्यतेति यावत् ॥ 269 स्तोकस्तोकान्तरत्वेनेति । एकापेक्षयाऽन्यस्य पुरुषस्येन्द्रियाणां सन्नप्यतिशयः किञ्चित्किञ्चिदन्तरवानेव स्यात्, न तु अतीन्द्रियार्थग्रहणरूपादतियो महदन्तरो दृष्ट इत्यर्थः । व्यवहितं इत्यस्य 'वस्तु' इति विशेष्यम्, एवमुत्तरत्रापि ॥ 1 नरा:-क. ----! प्रमाणेन—प्रमाकरणेनेन्द्रियेणेति यावत् । चक्षुषैव यदि सर्वं जानीयात् तर्हि रसादिग्राहकत्वमपि चक्षुष एव स्यादिति इन्द्रियव्यवस्थैव न स्यादिति ॥ 2 जैव-क. ७ च - ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy