SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्षलक्षणघटकदलकुल्यम् 228 न्यायमगरी - अथवा याचकोल्लेखपूर्षिका अपि संविदः नैवेन्द्रियार्थजन्यत्वं जहति इत्युग्पादितम् । तस्मात् सविकल्पकमविकल्पकं वा यत् अतस्मिस्तदिति ज्ञानमुत्पद्यत तत् व्यभिचारि । नञ्चह व्यावर्त्यमिति ॥ (इन्द्रियार्थसन्निकर्पोत्पन्नपदेनैव भ्रमव्यावृत्तिशङ्का, समाधानं च] ननु! मरीचिषु 'जलज्ञान'मविद्यमानस लिलावभासित्वात् अनिन्द्रियार्थसन्निकर्षजम् । अतश्चन्द्रियार्थमन्निकर्षे त्पन्नपदेन तयदास सिद्धः किमव्यभिचारपदेन ? नैतदेवर-- तस्येन्द्रियार्थजन्यत्वं सिद्धं तद्भावभावतः । न ह्यनुन्मीलिताक्षस्य मरौ म ल लवेदन ॥ ५४ अर्थोऽपि जनकस्तस्य, विद्यत नासतः प्रथा। [भ्रमस्थले विषयभानप्रकार चिन्ता] । तदालम्बनचिन्तां तु त्रिधाऽऽचार्याः प्रचाकरे ॥ ५ ॥ कैश्चिदालम्बनं तम्मिन् रक्तं मूर्यमरीचयः । निगूहितनिजाकाराः सलिलाकारधारिणः ॥ ५६ ॥ __ तुष्यत्वित्यादिन्यायेनाह -- अथवेति । वाचकोल्लखेत्यादि : मरीचिका पश्यपि भ्रान्त. 'उदकमिद ' इति ग्खलु जानाति । अतः अतस्भिस्तद्पन्वं दुरपह्नव नेवेत्याशयः ॥ तद्भव वितः—इन्द्रियार्थसन्निकर्षे सत्येवोत्पादात् । किं ततः? इत्यत्राह -- अऽपीति। असदर्थविषयकत्वमेव कुतो न स्यादित्यत्राहबिद्यत इति । प्रथा-प्रकाश , प्रतीतिरिति यावत् । उक्तं इति विधेयप्राधान्यात्कथनम् ॥ ननु स्वासाधारणाकारतिरोभावमात्रेणान्याकारस्य कथं तत्र भानम् ? न हि सलिलेन्द्रिय सन्निकर्षस्तत्रोपपादयितुं शक्य इति शङ्कायामाह मान-क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy