SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ [न्यायमभरी 178 प्रत्यक्षलक्षणम् [परामर्शस्य अनपेक्षता] अत्र यदन्ति-- न तायदन्तरा कश्चित परामर्शोऽनुभूयते । अनुमेयमितेः पूर्व ऊर्ध्वं च निय'म'स्मृतेः ॥ २॥ अत एपार्थमालोक्य विनैव हि दवीयसा। विलम्बेन व्यवस्यन्ति ग्रहणादिषु लौकिकाः ॥ ३ ॥ लिङ्गमानं च विनश्यदवस्थमनुमेयप्रतीतो व्याप्रियमाणं प्रमाणतां प्रतिपत्स्यते । तत्कृतवोपलभ्यानुवादेन लिङ्गवुद्धिर्भविष्याते। तस्मात् कपित्यादिपदार्थदर्शनस्य परामर्शसोपानमनारोहत एवोपादेयज्ञानफलता वक्तुं युक्तेति ॥ ___ अपि च अनुमेयविषये घवयादौ सुखसाधनत्वानुस्मृतिकृतमुपादेयताशानं तव न समस्येव । ततश्च तत्रापि तथा चायं ज्वलनजातीयः' इतिपरामर्शो भवताऽभ्युपेय एव। स च किंकरणकः? इति निरूपणीयम्। न नादिन्द्रियद्वारकः, पाव कस्य परीक्षत्वात्। शब्दोपमाने त्वाशदितुमपि तत्र न युक्ते। ... अनुमेयमितिः-अनुमेयविषये मिनि:, अनुमितिरिति यावत। दवीयसा-अधिरेन विलम्बेन विनैव-विलम्ब विनैव ग्रहणादिषु--- उपादानादिपु, भादिना हानपरिग्रहः । तथा च प्रत्यनस्थले . अनुमानस्थल इव न विलम्बोऽनुभूयत इनि ऐन्द्रियिकमेवोपादेयताज्ञानम् । अन्यथा अनुमित्यधीनोपादेयताज्ञानात् प्रत्यक्षस्थले वैलक्षण्यं दुर्वच स्यादिति ॥ तत्कृतैव-ताशश्माणस्वकृतका न समस्त्येवेति । प्रत्यक्षे प्रथमं वस्तुग्रहणमात्रं, सुखसाधनस्वनिर्णयन परामर्शाधीन इति यथोच्यते, तथा अनुमितिस्थलेऽपि भनुमानेन धर्मिमात्रं गृह्यते। इष्टसाधनत्वनिर्णयश्च पाश्चात्य इति खलु वक्तव्यम्। एवञ्चानुमित्या हानोपादानादिकं न स्यादेवेति । मन्वंतदिष्टमेव, यतः तत्रानुमानान्तरद्वौरव प्रवृत्यादिरित्यत्राह .ततश्चेति । न युक्ते इति। शब्दस्योपस्थित्यभावेन, उपमानस्य शक्तिग्राहकत्वेन चेति शेषः। ननु अग्नेः परोक्षत्वेऽपि प्रत्यक्षो धूम एव प्रथमं वहि, ततस्तस्य सुखसाधनत्वं चावगमयतीति न दोष इति शंकते--- मे-ख. शान-क. तथा च-ख. य:-क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy