SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 116 अर्थापत्तिप्रकरणम् न्यायमचरी जीवन विशिष्टस्त्वसौ गृह्यमाणो लिङ्गतामश्नुते, व्यभिचारनिरासात्। न च विशेषणग्रहणमेव प्रमेयग्रहणम्। जीवनमन्यत् , अन्यञ्च बहिर्भावाख्यं प्रमेयम् ॥ [जीवनमन्यत्, अन्यश्च बहिर्भाव:] ननु जीवनविशिष्टगृहाभावप्रतीतिरेव बहिर्भावप्रतीतिः। नैतदेवम् - जीवनविशिष्टगृहाभावप्रतीतेः बहिर्भावस्य प्रतीतिः', न तत्प्रतीतिरेव बहिर्भावप्रतीतिः । न हि दहनाधिकरणे धूमप्रतीतिरेव दहनप्रतीतिः ॥ 'ननु' धूमादन्य एव दहनः । इहापि गृहाभावजीवनाभ्यामन्य एव बहिर्भावः॥ ___पर्वतहुतवहयोः सिद्धत्वात् मत्त्वर्थमात्रं तत्रापूर्वमनुमेयम : एव महापि बहिर्देशयोगमात्रमपूर्वमनु'मेयम् ॥ यदि तु तदधिकं प्रमेय मिह नेष्यते, तदा गृहाभावजीवनयोः स्वप्रमाणाभ्यामवधारणादानर्थक्यमर्थापत्तः। तस्मात् प्रमेयान्तरसद्भावात तस्य च तदानीमननुप्रवेशात् न प्रमेयानुप्रवेशो दोषः॥ गृहेऽभावपरिच्छेदे न कश्चन विशेषोऽस्तीति । गृहे अभावग्राहकेण नैतेषां ग्रहणसंभवः, प्रमाणान्तरावसेयानि तानीति भावः ।। प्रमेयाननुमवेशमेव स्पष्टयति-जीवनेति ॥ नन्विति। तथा च जीवनविशिष्टगृहाभावबहिर्भावयोर विशेषात् जीवनग्रहणकाले बहिर्भावस्यापि ग्रहणात् प्रमेयानुपवेशो दुर्वार इति भावः : उभयमपि नैकं, किन्तु ज्ञाप्यज्ञापकभावापने ते इत्याह जीवनेति ॥ __ ननु वह्निधूमयोः भेदसत्त्वात् धूममतीतिरेव न दहनप्रतीतिरूपा। प्रकृते तु जीवनविशिष्टगृहाभाव बहिर्भावयोर्न विशेषोऽस्तीति शक्कते --- नन्विति। ममाधत्ते-इहापीति ॥ पुनः शङ्कते-पर्वतेति। समाधत्ते-एवमिहापीति ॥ उभयोरभेदे अर्थापत्तिरपि निरर्थिकेत्याह-यदि ‘त्विति । यदि 1व: प्रतीत:-ख. किन्तु-ख. 'मानम्-क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy