SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आह्निकम् १] शाखाधिकारिनिरूपणम् 65 वस्तुतस्त्वनाद्यविद्यावासनाऽऽरोपितग्राह्यग्राहकादिभेदप्रपञ्च शानमात्रमेवेदमिति किं प्राप्यते? को वा प्रापयति'-इति ॥ ' सोऽयं पलायनप्रकार इव प्रस्तूयते-केयं संवृतिनाम ? साऽपि सती, असती वेति विकल्प्यमाना नैव व्यवहारहेतुर्भवति॥ ___अविद्यावासनाकृतश्च न भेदव्यवहारः, किन्तु पारमार्थिक एवेति साधयिष्यते॥ 'सांवृत'सन्तानकल्पनायां वा जात्यवयविप्रभृतयोऽपि सांवृताः किमिति नेष्यन्ते? वृत्तिविकल्पादिबाधकोपहतत्वादिति चेत्, सन्तानेऽपि समानः पन्था इति कदाशालम्बनमेतत् । तस्मादसम्भवि दर्शितप्रापकत्वमित्यलक्षणमेतत् ॥ • . [अव्याप्तं च धर्मकीयुक्त प्रमाणलक्षणम्] अव्यापकं चेदं लक्षणम् । उपेक्षणीयविषयबोधस्याव्यभिचारादिविशेषणयोगेन लब्धप्रमाणभावस्थाप्यनेनासङ्ग्रहात् ॥ पलायनेति । वादाहवादीतस्येति शेषः। यस्तु वास्तविकं प्रमाणमपि नाभ्युपगच्छति स. हि वादेऽनधिकृतः। तथोक्तम्-'सर्वथा सदुपायानां वादमार्गः प्रवर्तते। अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः' (श्लो. वा. 1-1-5 निरा. 128) इति ! अत्र उपायः-स्वपक्षसाधकं प्रमाणम् । तथा च वास्तविकप्रमाणानभ्युपगमप्रकटनं वादानिवृत्तीच्छासूचकमिति भावः ॥ साधयिष्यते-नवमाह्निके ॥ .. उपेक्षणीयेत्यादि । ज्ञानं हानोपादानान्यतरपर्यवसाय्येवेति न नियमः । सामग्रयधीनं हि ज्ञानं कदाचित प्रवृत्तिनिवृत्त्यपर्यवसायि भवत्येव ; तदेव उदासीनवस्तुविषयकबोध इत्युच्यते । तच्च नाप्रमाण-व्यभिचाराद्यभावात्, कारणदोषाभावाच्च । अतस्तत् प्रमाणमेव। तत्र च अर्थप्रापकत्वापरपर्यायमर्थक्रियाकारित्वरूपाविसंवादाभावादव्याप्तिरिति ॥ . ननु हेयः, उपादेयश्चेति विषयो द्विविध एव । 'परस्परविरोधे तु न प्रकारान्तरस्थितिः' इति न्यायेन, अनुपादेयत्वे हेयत्वमेव स्यात् । अतश्च 1संवृत-क. किं-क. चेत-क. .. NYAYAMANJARI
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy