________________
९०६
काव्यमाला।
स्तवं प्रान्ते च बृहच्छान्तिप्रमुखस्तुतिं कृत्वा ततस्तस्मादनु पश्चात् प्रणिपत्य । प्रणामस्तु भक्तिसेवातः । अत एव कारणात्ते किंभूताः । भक्तिभरिताः सेवासरत्या व्याप्ताः सन्तो नमस्थित्वा आत्मनां स्वेषां स्वेषां गृहान् जग्मुर्गताः । ते किंभूताः । अनु पश्चात् देव. गृहागमनानन्तरं समेतं समागतं यद्यौवतं युवतीसमूहस्तेन युताः सहिताः । के इव । बीर्वाणा इव यथा वासवप्रभृतयः पुरंदरप्रमुखाश्चतुर्निकायामराः निर्वाणनाम्नि तीर्थकृता मोक्षगमनाभिधाने कल्याणकसमये नन्दीश्वरेऽष्टमद्वीपे अष्टाहिकां खखजनरतिकरदधिमुखप्रमुखपर्वतप्रासादेष्वष्टाहिकामष्टवासरी यावन्महोत्सवमतिशायिनं महं निर्माय यात्मनां नगरभवनज्योतिर्विमानान् वानव्यन्तरभवनवासिज्योतिष्कविमानवासिनश्चतुनिकायिकाः सर्वे सुरा गच्छन्ति । तेऽपि किंविशिष्टाः । अनु पश्चात्पृष्ठे समेतं समायात दावतं खखनिकायकामिनीकदम्बकं तेन कलिताः ॥ इति सूरिनिर्वाणप्रस्तावनम् ॥
तस्मिन्नेव निशावसानसमये दिव्यश्रियं संश्रय... न्साहिश्रीमदकब्बरावनिपतेः श्रीहीरसूरीश्वरः । प्राग्वाग्बद्ध इवाभ्युपेत्य सविधे प्राचीनरूपाञ्चितो
मित्रस्येव निजं द्युलोकगमनं प्राक्लेहतः प्रोचिवान् ॥ १८६ ॥ श्रीपार्श्वदेवलोकलक्ष्म्या कलितो हीरविजयनामा सूरीणामाचार्यभधरकाणां मध्ये इष्टे इशिता ऐश्वर्यवान् भवतीति ईश्वरः प्राक् स्नेहतः प्राचीन मिलनसंजातप्रीतिप्रकर्षात् पा. तिसाहेः श्रीमतश्चतुर्दिगन्तदेशाधिपत्यहस्त्यश्वरथपदातिपुरनगरग्रामकोटेहेमरूप्यमणिमौ. क्तिकप्रमुखाशेषसंपच्छालिनः अकबरनाम्नोऽवनिपते राज्ञः निज़मात्मीयं द्युलोकगमनं खोके यानं प्रोचिवान् । कस्येव । मित्रस्येव । यथा प्रियसुहृदः स्वेप्सितग्रामनगरादिगमनं प्रोच्यते। किं कृत्वा। अभ्युपेत्य समेत्य । क्व। सविधे समीपे अर्थात् साहेः पार्थे । क इव। प्राग्वाग्बद्ध इव । यथा कश्चित्सुरः प्राक् पूर्वजन्मनि दत्तया वाचा बद्धो नियत्रितः कस्य. चित्पार्श्वे समायाति । कदाभ्युपेतः । तस्मिन्नेव निशावसानसमये । यस्यां निशायां खर्लो. कमलंकृतवान् तस्या एव निशाया अवसानं प्रान्तः स एव समयः कालः पाश्चात्यरात्रिप्रस्तावे समेत्य । प्रोक्तवानित्यर्थः । किंविशिष्टः सूरिः। प्राचीनेन हीरसूरिसंबन्धिनो रूपेणाश्चितः वपुषा तत्स्वरूपेणैव वर्तमानः दृश्यमानः । च पुनः किंलक्षणः । दिव्यां दिवि. भवां देवतासंबन्धिनीं श्रियं वपुःशोभा संश्रयन् भजन ॥ इति पातिसाहेः खप्ने खस्य खर्लोकगमनकथनम् ॥ .
तन्मूर्तिसंस्कृतिपदे सुरसृष्टनाट्य- .
मालोक्य तीर्थ इव नागरनैगमेन । तत्संनिधिस्थकृषिरक्षणदीक्षितेन
प्रातः पुरीजनपुरस्तदुदीर्यते स्म ॥ १८७॥