________________
१७ सर्गः] हीरसौभाग्यम् ।
८७७ मन्त्रदोष-चूर्णदोष-योगदोषाः । अथैषणादोषा दश साधुश्राद्धेभ्यः समुत्पद्यन्ते । तानपि दर्शयति-शङ्कितदोष-मक्षितदोष-बहिनिक्षिप्त-पिहितदोष-संहृतदोष-दायकदोषउन्मिश्रदोष-अपरिणत-लिप्तदोष-छर्दितदोषाः । तथा प्रभोजनं कुर्वतां साधूनां प्रसङ्गात्पञ्च दोषा भवेयुः । तेऽप्युच्यन्ते-संयोजन-अप्रमाण-इङ्गाल-धूमसामान्यअकारणदोषाः । केचित्सप्तचत्वारिंशदपि दोषान्प्रतिपादयन्ति । तस्मात्तेऽपि प्रोकाः । परं मौलास्तु द्विचत्वारिंशत्संख्याका एव । आहारस्य भोजनस्य दोषा अपगुणास्ते निषिद्धाः निवारिताः । एतावता मूरि(रयो) द्वाचत्वारिंशद्दोषनिर्मुक्तमाहारमभ्यवहरन्ति । किंभूता दोषाः । कातरं क्लीबं ततः शुद्धिविमुखं कुर्वन्तीति कातरयन्ति। कातरयन्ते स्मेति कातरिताः । 'तत्करोति तदाचष्टे' इति प्रक्रियासूत्रेण जिप्रत्ययः । 'अन्तन्तात् क्तः' इति क्तप्रत्ययः । जिलोपे इट्प्रत्ययश्चेति सिद्धम् । उदाहरणं यथा नैषधे प्रथमकाव्ये-'नल: किंभूतः । सितच्छत्रितकीर्तिमण्डल: पूर्वोक्तयुक्तिरेव । .सितं च छत्रं च सितंच्छनं करोतीति सितच्छत्रयति सितच्छन्यते सेति सितच्छत्रिता कीर्तिमण्डले देशे येन' इति नरहर्याम् । कातरीकृता हीनसत्त्वा विहिता अन्ये अपरे सत्त्वाः कर्मपरिणतिवशाच्चारित्रपालनासमर्थाः प्राणिनो यैस्ते । पुनः किंभूताः । कृतं निर्मितं पापस्य दुःकृतस्य पोषः पुष्टियः । पापोपचयकारिभिरित्यर्थः । केनेव निषिद्धाः । द्वेषजुषेव । यथा विरोधवता अतीववैरभाजा भूभुजा द्वेष्याः खवैरिणः पराक्रमेण निषिध्यन्ते मूलतोऽप्युच्छिद्यन्ते ॥
अंहोद्रुहामाभरणानि भिक्षोः किं द्वादशानां प्रतिमारमाणाम् । तपांसि यो द्वादशभेदभिन्नान्यपूर्णपत्कायमशूशुषच्च ॥ ९३ ॥ यो भगवान् अनशन-मूनोदरिका-वृत्तिसंक्षेप-रसत्याग-कायक्लेश-संलीनताः इति. षडिधं बाह्यं तपः । तथा प्रायश्चित्त-विनय-वैयावृत्त्य-स्वाध्याय-ध्यान-कायोत्सर्गाः इति षोढा आभ्यन्तरं तपः । षट् बाह्यानि षडाभ्यन्तराणीति द्वादशभिर्भेदैः प्रकारैः भिन्नानि पार्थक्यभाजि तपांसि अपूपुषत् पुष्णाति स्म । उत्प्रेक्ष्यते-भिक्षोः साधोः प्रति अलेपाहारैकभक्तपानसत्का प्रथमा एकमासस्य, द्वितीया द्विमास्याः, तृतीया त्रिमास्याः, चतुर्थी चतुर्मास्याः, पञ्चमी पञ्चमास्याः, षष्ठी षण्मास्याः, सप्तनी सप्तमास्याः। पूर्वविधिः सर्वावपि ग्राह्याः । अष्टमी सप्तरात्रिका । तत्र चतुर्विधाहारनिषेधकचतुर्थाः । तथा ग्रामावहिः कायोत्सर्गकरणम्। नवमी सप्तरात्रिकी। उत्कटिकासनेन दण्डासनेनेवास्थानम् । दशमी सप्तरात्रिकी । साष्टमभक्का चतुर्विहारप्रत्याख्यानं च गोदुहिकासनेनावस्थानाम् । एकादशी एकरात्रिकीत्युच्यते । परममष्टमभकेन पूर्यते चतुर्विधाहारप्रत्याख्यानं च तृतीये दिने । प्रामादहिः कार्योत्सर्गकरणम् । द्वादश्यपि एकरात्रिकी । परं चतुर्विधाहारत्यागाष्टमभक्केन पूर्यते तत्रानिमेषनेत्राभ्यां कायोत्सर्गकरणम् । इत्थं सूत्रोक्त विधिविधानात्प्रतिमानां द्वादशसंख्याकानां प्रतिमारमाणां श्रमणानुष्ठानविशेषलक्ष्मीणामाभरणानीव भूषणानीवापूपुषत्। किंभूतानां प्रतिमारमाणाम्।