________________
काव्यमाला।
क्रियते इत्यनुष्ठानं किंचिदधृष्यमनधृष्यं वा कार्यादिनिर्माणं तस्य विधा प्रकारः एतावता मन्देहा नाम राक्षसास्तैः सार्धमुद्धतयुद्धक्रियां कर्म विदधाति करोतीत्येवंशीलस्य । यदुक्तं नैषधे प्रातवर्णने–'इह हि समयेषु व्रजन्त्युदवज्रतामभिरविमुपस्थानोत्क्षिप्ता जलाअलयः किल' अथ तद्वृत्तिः । अस्मिन्प्रातःसमयेऽवसरे सूर्यमुद्दिश्य उपस्थानोत्क्षिप्ता उपासनायामुद्धता जलाञ्जलय: उदवज्रतां जलरूपाशनित्वं प्रपद्यन्ते । एता. वता 'आपो वज्रीभूत्वा तानि रक्षांसि मन्देहान् अरुणद्विपे क्षिपन्ति' इति श्रुतेः । 'तिस्र: कोट्योऽर्धकोटी च मन्देहा नाम राक्षसाः । उदयन्तं सहस्रांशुमभ्ययुध्यन्त ते सदा ॥' इत्युक्तेः । अथ वा घोरां घूकान्धकारैः सोढुमशक्यामनुष्ठानविर्धा दिवसकिरणलक्षणां क्रियां कर्तुः । पुनः किं कुर्वतः । दोषाणां रात्रीणां धोरणी घातयतो निर्णाशयतः । 'प्रवासनोद्वासनघातनिर्वासनानि संज्ञप्तिनिष्टम्भहिंसानिर्वापणालम्भनिसूद. नानि' इति हैम्याम् ॥
वश्राद्धसौधाहृतभक्तभोगाद्यभिग्रहान्साग्रहमग्रहीत्सः । श्रीबप्पभवितिशीतकान्तिरिव क्षितीन्द्रप्रतिवोधधुर्यः ॥ ८४ ॥ स सूरिः खश्राद्धानो निजश्रावकाणां तपापक्षीयगृहमेधिनां सौधाद्गहादाहृतस्यानीतस्य भक्तस्य आहारस्य भोगो भोजनमादिर्येषां तादृक्षानभिग्रहान्निषेधरूपानियमान् भकं भक्तस्य नो कल्प्युत इत्यादिकान् प्रत्याख्यान विशेषान् साग्रहमपरैर्वाचकप्रज्ञांशसाधुभिरतिविज्ञप्तोऽपि निर्बन्धादग्रहीजग्राह । क इव । श्रीबप्पभवितिशीतकान्ति रिव। यथा श्रीआममहेन्द्रप्रतिवोधविधायकवप्पभट्टिमूरिः खश्रावकनिकेतनानीतभक्तभोगनिषेधादिकानभिग्रहान् गृहीतवान् । किंभूतः। क्षितीन्द्रोऽकब्बरपातिसाहिरामनृपश्च । तस्य प्रतिबोधे खभतीकरणे धुयों धुरीणः । प्रतिबोधविधातेत्यर्थः ॥
जिनं हृदम्भोजविलासराजहंसायमानं प्रणयन्कदाचित् । विधाय बाह्येन्द्रियमौनमुद्रां ध्यानं स योगीन्द्र इव व्यधत्त ॥ ८ ॥
स सूरिः कदाचित्कस्मिन्नपि समये योगीन्द्रो मनोवचनकाययोगानां निरोधो विद्यते येषाम् । अथ वा यम-नियम-करण-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधि-लक्षणनामभिरष्टभिरङ्गयोंगोऽस्त्येषामिति वा योगिनस्तेषामिन्द्रः सर्वोत्कृष्टयोगिराजस्तद्वद्योगमार्गाधिरूढवद्धयानं कस्मिन्नपि चेतश्चिन्तिते विषये एकप्रत्ययसंततिकरणं प्रणिधानं व्यधत्त चकार । किं कृला। ब्राह्यानां स्पर्शन-रसन-घ्राण-नयन-श्रवणाख्यानां पञ्चानामिन्द्रि. याणां मौनेन खखव्यापारनिषेधेन मुद्रां चित्तैकाम्यं विधाय । किं कुर्वन् । हृदम्भोजे हृदयकमलकर्णिकायां विलासे क्रीडाकरणे राजहंसमिवाचरन्तं जिनं वीतरागं प्रणयन् कुर्वन् ॥
नीरन्ध्रपाथःपरिपूर्यमाणपर्जन्यपुञ्जोर्जितगर्जितं किम् ।। कदापि रुच्यश्चरणेन्दिरायाः खाध्यायसान्द्रध्वनितं दधार ॥ ८६ ॥