SearchBrowseAboutContactDonate
Page Preview
Page 934
Loading...
Download File
Download File
Page Text
________________ १७ सर्गः] हीरसौभाग्यम् । श्रीफलानि नालिकेराणि तथा पूगानि क्रमुकाणि 'सोपारी' इति प्रसिद्धानि तेषां पूर्गः समूहैः कृत्वा प्रभावनां संमुखागतानामुपाश्रयागतानां च सकलबालवृद्धजनानामनिवारितदानं ददते स्म । च पुनः रूपकाणां नाणकैारीमहमुदीप्रमुखैः प्रभावना व्यधुः॥ - अन्येऽपि संघाः पुरपत्तनेभ्योऽभ्येत्याभजन्सूरिसहस्ररश्मिम् । अश्वादिदानानि ददुर्महेन्द्रा इव प्रमोदाद्वयवादसान्द्राः ॥ ८१ ॥ · अन्ये परेऽपि पुरपत्तनेभ्यः नवीननगरजीर्णदुर्गमङ्गलपुरवेलाकुलदेवपत्तनप्रमुखेभ्यो नगरेभ्यः संघाः श्राद्धवर्गा अभ्येत्यागत्य प्रमोदात्प्रभुपार्श्वे समेत्य सूरिघु सहसरश्मि दिवाकरमभजन्संसेवन्ते स्म । पुनर्महेन्द्रा नृपा इव ते अश्वास्तुरङ्गा भादौ येषां तानि द्रव्यांशुकादीनि दानानि ददुर्ददते स्म । किंभूताः । प्रमोदानामानन्दानामयवादेन असाधारणत्वेन सान्द्रा उपचिततनूलतिकाः ॥ आगृह्णतस्ताननुगृह्य लोकांस्तत्रांशुसंघोंऽशुमतीव तिष्ठन् । पर्जन्यकालोऽअमिवोन्नताख्यं व्यातन्तनीदुन्नतिमत्पुरं सः ॥ २ ॥ स सूरिसन्नताख्यं पुरम् उनानामनगरमुन्नतिमत् शोभासंपन्मयं व्यातन्तनीद्वितनोति स्म विशेषेण कृतवान् । क इव । पर्जन्यकाल इव । यथा वर्षासमयः अभ्रं मेघमुन्नतिमसमुन्नतं नीरभरैर्नम्रीभूतं व्यातनुते । स किं कुर्वन् । तत्रोन्नतनगरे तिष्ठन् स्थिति कुर्वन्। क इव । अंशुसंघ इव । यथा किरणगणोंऽशुमति भास्करे तिष्ठति। तत्र तिष्ठन् किं कृत्वा । तान् द्वीपोन्नतनगरसंवन्धिनो लोकान् श्राद्धजनाननुगृह्य तेषानुपरि अनुग्रहं • कृत्वा। तान्कि कुर्वतः । आगृह्णतः श्रीपूज्या अस्मदुपरि प्रसादं प्रणीय अत्रैव चतुर्मासी कुर्वन्तु इत्थमाग्रहं कुर्वतः ॥ इत्युनतनगरे चतुर्मास्यवस्थानम् ॥ घोरामनुष्ठानविधां विधातुरुग्रं तपस्तेज उदीयते स्म । . दोषालिमालम्भयतो व्रतीन्दोरिवोत्तराशां भजतो गभस्तेः ॥ ८३॥ व्रतीन्दोहरिसूरेरु परपाक्षिकैरसह्यं तपसां तेजो ज्योतिः प्रतापश्च उदीयते स्म प्रकटीवभूव । किंभूतस्य व्रतीन्दोः । घोरामपरेषां मन्दसत्त्वानां भयंकरामनुष्ठानविधां क्रियाप्रकारं विधातुः विदधातीत्येवंशीलस्य । शीले तृञ् कतुर्वा तृवुणौ । किं कुर्वतः । दोपाणामपगुणानां दान-लाभ-वीर्य भोग-उपभोगाख्या नाम पश्चान्तरायकर्माणि हास्यरति-अरति-भय-जुगुप्सा-शोक-काम मिथ्याज्ञान-निद्रा-विरति-राग-द्वेषा इत्येतेषामष्टादशसंख्याकानां दोषाणामालिं पतिमालम्भयतो मूलादुच्छिन्दतो निघ्नतः । पुनः किंभूतस्य । उत्तरामग्रिमां मोक्षलक्षणामाशा वाञ्छां भजतः श्रयतः । तेजः कस्येव । गभस्तेरिव । स्था उत्तराशां कौबेरी दिशं भजतः सेवमानस्य दिवसपतेरुग्रं जनैरसह्य तपोवत्तेजः । अथ वा तपते संतापयति जनमध ऊर्श्व चेति तपस्तादृशं तेजो ज्योतिः प्रतापो वा उदीयते प्रकटीभवति। किंभूतस्य । घोरां दैत्यैरसहनीयामनुष्ठीयते खबलवीर्यपुरुषाकारैः ११०
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy