SearchBrowseAboutContactDonate
Page Preview
Page 902
Loading...
Download File
Download File
Page Text
________________ १६ सर्गः] हीरसौभाग्यम् । तभारतीस्तोत्रे । तेषां सङ्गोऽस्त्यस्यास्मिन्वा । पुनः किंभूतः । मिलन्तो मकरन्द. पानार्थ लोलुपतया आगत्य एकत्रावस्थितिं कुर्वन्तो ये अलिनो भ्रमरास्तेषां कुलं सजातीयवृन्दानि । 'कुलं तेषां सजातीनाम्' इति हैम्याम् । तेषां केली कीडा यत्र तादृशः स्मेरन्विकाशं प्राप्नुवन् । 'मेरदम्भोजखण्डाभिः' इति पाण्डवचरित्रे । अम्भोजानां कमलानां पुओ व्रजो यत्र । उत्प्रेक्ष्यते-नन्दीसर इव । यथा पूर्वोक्कविशेषणविशिष्टमिन्द्रसरोवर श्रियं श्रयति । एतद्वयमपि किंभूतम् । दनुजानां दानवानामरयो वैरिणो देवास्तेषां श्रेणिभि|रणीभिः सेव्यमानम् । मोक्षार्थ क्रीडाथै च चिल्लणनन्दीसरसोर्विशेषणम् ॥ क्वचिदुपरिकपर्दिप्राक्सरः पालिशालि __ स्मितशिखरिशिखाग्रस्थायुकानेकपक्षि । विलसति विमलाद्रौ खां जडाधारभावा • भ्युदितजगदकीर्ति हन्तुमेत्य स्थितं किम् ॥ १२५ ॥ विमलाद्रौ शत्रुजयशैले क्वचित्कुत्रापि स्थानके उपरि अधित्यकाप्रदेशे कपर्दि इति शब्दः प्राक् पूर्व यस्य तादृशं सरो विलसति शोभते । किंभूतम् । पालौ सेती जलवारणके शालन्ते शोभन्ते इत्येवंशीलाः, तथा स्मिता विकसिताः कुसुमिताश्च ये शिखरिणः पादपास्तेषां शिखाना शाखानामग्रेषु उपरितनप्रदेशेषु स्थायुका वसनशीलास्तिष्ठन्तीयेवंशीला उपविष्टा अनेके विविधजातीय:. पक्षिणो विहंगमा यत्र तत् । उत्प्रेक्ष्यतेखां खकीयां डलयोरैक्याद्भावप्रधाननिर्देशाच्च जलाधारत्वेन अथ वा भावप्रधानत्वेन विना जडानामाधारत्वेनाभ्युदितां प्रकटीभूतामुत्पन्नां वा जगति विश्वे अकीर्तिमपयशो हन्तुं किं निवारयितुमिवैत्यागत्य स्थितम् ।। स्फुटमिव घटितानां वेधसा स्फाटिकानां क्वचन खनिरपूर्वा तण्डुलानां विभाति । उदयति किल दृष्टेः सादिमातुः पुरस्ता दिव शतधृतिपुत्र्याः केसराङ्करराजी ॥ १२६ ॥ शत्रुजये क्वचन बहिःप्राकारप्रतोलीप्रवेशानन्तरमेव पुरो भूमौ स्फाटिकानां स्फटिकोपलमयानां तण्डुलानां चोक्षानामपूर्वा असाधारणा खनिराकरो विभाति । उत्प्रेक्ष्यतेवेधसा सृष्टिकर्ता घटितानामिव निष्पादितानामिव । कथम् । स्फुटं प्रकटं यथा स्यातथा। किलेति श्रूयते निश्चितं वा । यदेतदित्थमेव दृश्यते च । सा चोक्षकखनिरादिमातुः युगादिदेवजनन्या लोकेऽप्यादिमाता देवीविशेषा सैव मरुदेवा तस्या दृष्टेः पुरस्तादेवोदयति प्रादुर्भवति । केव । केसराङ्करराजीव । यथा शतधृतेर्ब्रह्मणः पुत्र्या नन्दिन्याः सर १०६
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy