SearchBrowseAboutContactDonate
Page Preview
Page 873
Loading...
Download File
Download File
Page Text
________________ ८१२ काव्यमाला। त्मीयां वचनीयतामपवादं जननिन्दां जिघांसुभिर्हन्तुमिच्छुभिरिव । इति किम् । यत् इमाः सिन्धवः अनिशं निरन्तरं निम्नगा नीचगामिन्यः । बत इति खेदे । पुनर्जडाशया मन्दमनस्काः जडिमाञ्चितचित्ताः डलयोरैक्याजलभूताः। तथा अहरहः प्रतिवासरं वक्रतां कुटिलभावं वहन्ति धारयन्ति । तथा पुनरर्थे सप्रतिकूलवृत्तिप्रथाः सह प्रतिकूलवृत्तेः प्रति. लोमवर्तनस्य प्रथया विस्तारेण वर्तन्ते याः । तत्त्वतस्तु कूलं कूलं प्रति मर्यादामेदिनी प्रवृत्तेः प्रवर्तनस्य पयःप्रवहणस्य प्रथाभिः सह वर्तन्ते । हादिसंयोगे क्वचिलघुरेव . गण्यते । यथा-'बहुलभ्रामरमेचकतामसे' इति वृत्तरत्नाकरवृत्तौ काव्यकल्पलतायां . ' च । इति न दोषः । पुन रिमाः श्रितमङ्गीकृतमुत्कृष्टं पलं मांसं यैस्तादृशान्मांसखादकान् मधु मद्यमेव व्रतं मयं विना वयं नान्यत्पिवाम इति नियमो येषां तान् । तत्त्वतस्तु सेवितकुवलयान् भ्रमरान् । पुनः कृतो विहितः कुलानां खान्वयानो क्षयो विनाशो यैस्तै- . मत्स्यैराश्रिताः । पुनरिमाः पदे पदे स्थाने स्थाने भुवनानां जगतां भङ्गे विनाशे रॉ राग श्रयन्ति। तत्त्वतस्तु भुवनानां पानीयानाम् । 'नीरं वारि जलं दलं कमुदकं पानीयमम्भः कुशं तोयं जीवनजीवनीयसलिलार्णास्यम्बु वाः शंबरम् । क्षीरं पुष्करमेघपुष्पकमलान्यायः पयःपाथसी कीलालं भुवनं वनं घनरसो यादोनिवासोऽमृतम्' ॥ इति हैम्याम् । भङ्गाः कल्लोलाः । 'तरङ्गे भङ्गवीच्युर्मिः' इत्यपि हैम्याम् । तैरङ्गं श्रयन्ति । पुनरिमा नमन्तो नम्रीभवन्तः पादयोर्लगन्तः तथा निकटे समीपे वर्तन्ते आजीविका कुर्वन्तीत्येवं. शीलास्तादृशानामवानजन्मनामवन्यां भूमावेव जन्मावतारो येषां त्रसानां द्वित्रिचतुःपञ्चेन्द्रियाणां तिरश्वां तथा ।खेचरजलचरभूचराणामवन्यामेवोत्पत्तिर्न तु देवगृहादौ, स्थावराणां तूभयत्रापि दृश्यमानलात्रसानामुपादानम्। तत्त्वतस्तु अवनिजन्मनां वृक्षाणाम् । घा. तुका हननशीला इति श्वापदं निराकर्तुकामाभिः ॥ युग्मम् ॥ इति मूलप्रासादसोपानानि॥ जिनेन्द्रसदनाग्रतोऽद्युतदनल्पशिल्पोल्लस त्सुवर्णमणितोरणं शिवसुधाब्धिजाकार्मणम् । निबद्धमपवर्गपूः प्रथमसाधनप्रक्रमे जिनावनिबिडौजसः किमिह मुक्तिगेहे गिरौ ॥ ६ ॥ जिनेन्द्रस्य ऋषभखामिनः सदनस्य प्रासादस्याग्रतः पुरस्तात् द्वाराने अनल्पैर्बहुभिरनेकजातीयैः शिल्पैर्विज्ञान रचनाविशेषैरुल्लसद्दीप्यमानं सुवर्णानां मणीनां सुवर्णमणिभिर्वा घटितं स्वर्णमाणिक्यमयं वा तोरणमद्युतत् द्योतते स्म दिदीपे। किंभूतं तोरणम् । शिवं मुक्तिरेव सुधाब्धिजा क्षीरसमुद्रपुत्री लक्ष्मीस्तस्याः कार्मणं संवननम् । वशिक्रियाकरणमित्यर्थः । उत्प्रेक्ष्यते-इहास्मिन्मुक्तिगेहे गिरौ शत्रुजयशैले 'विमलगिरिमुत्तिनिलउ' इति शत्रुजयकल्पे । तथा 'मुक्तिगेहः श्रियः पदम्' इति शत्रुजयमाहात्म्ये । जिनावनिबिडौजसः श्रीजिनराजस्य अपवर्गो मोक्षः स एव पूनगरी तस्याः प्रथममादित एव साधनं खायत्तीकरणं तस्य प्रक्रमे प्रारम्भे निबद्धं रचितमिव । राज्ञा हि नवीननगरग्रहणे पूर्व तत्र तोरणं बध्यते इति रीतिः ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy