SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ १६ सर्गः] हीरसौभाग्यम् । ७९९ वद्भिः उद्भटै रवैर्निर्घोषैः शब्दैः उद्धतध्वनिभिः । पुनः कैः । अखण्डं विच्छेदविरहितं कृतैः प्रारब्धैः विरचितैस्ताण्डवैर्नाटकैः । पुनः कैः । प्रमुदिता अनर्गलदानप्राप्त्या प्रमोदकलिता जाता अथवा विदुराः प्राज्ञा ये बन्दिनो मङ्गलपाठका मागधास्तेषां वृन्दानि संदोहास्तेषां स्ववाः स्तुतयस्तैः । अमूनि सर्वाण्यपि विशेषणानि जनविशेषणीक्रियन्ते वा बहुव्रीहिणा च योज्यन्ते । क इव । जिनावनीवासव इव महोक्षलक्ष्मेव वा । यथा जिनराजः अथ वा वृषभध्वजो युगादिदेवः सुरा देवा असुरा दानवा नरा मनुष्याः तेषामुत्करैर्गणैः सार्धं शत्रुंजयं प्रति प्रतिष्ठते । त्रयोविंशतिरपि तीर्थकराः शत्रुंजये समवसृताः, तेषु ऋषभदेवो नवनवतिपूर्ववारान्समागतः । यदुक्तम् — 'नवनवतिपूर्ववा - रान् यस्मिन् समवसद्युगादिजिनः । राजादनीतरुतले विमलगिरिरयं जयति तीर्थम् ॥' इति पूर्वाचार्यस्वे । तथा श्रीमनेमिनाथोऽपि शक्रस्तुतिमसहमानैः सुरैः परिक्षिप्तास्तदवस रांगत पुरंदर प्रार्थनाप्रक्रमे गृहमेधित्वे यावदेवेन्द्रो देवेन्द्रैः समं शत्रुंजये समाजगाम- इति शत्रुंजयमाहात्म्ये ॥ तंदा मुदितमानसा निखिलयात्रिकाणां गणा उपेत्य तलहट्टिकां शिवपुरस्य सीमामिव । प्रसूनमणिमौक्तिकैर्धरमवर्धयन्बिन्दुभि स्तटावनिधरं पयोनिधिविवृद्धवेला इव ॥ २४ ॥ तदा हीरसूरेर्यात्राकृते श्रीशत्रुंजय शैलं प्रति प्रस्थानसमये निखिलाः समस्ता यात्रिकाणां विमलाचलरोहणार्थमागतानां भविकानां गणाः समूहा धरमर्थात्पुण्डरीकपर्वतं प्रसूनानि पुष्पाणि वर्णरूप्यमयानि स्थलजलजातानि कुसुमानि, मणयो रत्नानि, मौ• चिकानि मुक्ताफलानि, तैः कृत्वा सममेककालं सर्वेऽप्यवर्धयन् वर्धापयन्ति स्म । किं कृत्वा । तलहष्ट्टिकामर्थाद्विमला चलोपान्त पृथिवीमुपत्यकामधोभागे उपेत्यागत्य । उत्प्रेक्ष्यते-- शिवपुरस्य मुक्तिनगरस्य सीमामुपशल्यमिव परिसरभूमीमिव । किंभूता गणाः । मुदितं यात्राचिकीर्षया शत्रुंजयाभ्यर्णागमनेन हृष्टं मानसं मनो येषां ते । भवर्धयन्कथम् । सममेकस्मिन्नेव समये यात्रिका घरं विमलाद्विमवर्धयन् । का इव । वेला इव । यथा पयोनिधेः समुद्रस्य विवृद्धा चन्द्रोदयदर्शनाद्वीष्मर्तुप्रादुर्भावाद्वा वृद्धि प्राप्ता वेलास्तटावनीधरं वेलातीरगिरिं बिन्दुभिर्जलकणैरवाकिरन्ति ॥ निपीय नगपुंगवं विकचनेत्रपत्रैर्भव स्थितैर्भविककुञ्जरैरपि तनूलतालम्बिभिः । व्यपेतभवविग्रहैरिव समग्रलोकाप्रगै रलम्भि भुवि निर्वृतिर्यदिह तत्र चित्रं महत्॥ २५ ॥ इह तलहट्टिकायामुपत्यकायां वा विकचैगिरिगवेषणोद्धुषितहर्षप्रकर्षाद्विस्मेरैनेंत्र पत्रै -
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy