________________
१६ सर्गः हीरसौभाग्यम् । अग्रतः पुरस्तादागमेन आगमनेन कृत्वा प्रथमतः पूर्वमेव स्वयमात्मना शिवाश्रयं मुक्तिलक्ष्मी गृहीतुमनसः आदातुकामा इव । के इव । धनार्थिन इव । परेषु अन्येषु द्रव्याभिलाषिषु विगतो मल: किटो रत्नोत्पत्त्या यस्मात्तादृशमचलम् । रोहणादिमित्यर्थः । परदेश वा प्रति व्रजत्सु अत्यौत्सुक्यादतिशायितृष्णाभाजो धनार्थिनः बहुलाभाभिला. षिणः अतिधनलुब्धाः निःप्रत्यूहमाजन्मसुखकारकत्वेन शिवश्रियं कल्याणकृदनादिमसंपदं गृहीतुकामा अग्रे गच्छन्ति ॥
पुरःप्रचलितै नैर्घननिरुद्धवान्तरः - पुनः प्रणुदितस्तमां द्रुतमुपेत्य पश्चात्तनैः । अमन्यत तदा हृदा क्वचन यात्रिकैः स्खं भ्रम
द्धरदृघटितं क्षणं कणमिवातिसंघट्टितः ॥ १५ ॥ तदा संघप्रस्थानसमये क्वचन कुत्रचित्स्थानके कश्चिद्यात्रिकजनो भ्रमति भ्रमणी कुर्वाणे घरट्टके कणचूर्णीकरणोपवृत्तपाषाणयुगलरूपे घटितं योजितं तदन्तर्निक्षिप्तं कणं धान्यमिव क्षणं निमेषमात्रं हृदा खमनसा स्वमात्मानममन्यत जानाति स्म । किंभूतो यात्रिकः । अत्यधिकं संघट्टितः बहुजनसंमर्दैन पश्चादागच्छद्भिः पुरश्चलद्भिश्च जनैरतिसंकीर्णतया निष्पीडितः । अत एव पुनः किंभूतः । पुरोऽप्रे प्रचलितैः क्रमाक्रमाभ्यां प्रस्थितैर्जनोंकैर्घनं बहु निबिडं वा नीरन्ध्रमन्तरालरहितं वा निरुद्धमतिसंकीर्णतया कथमप्यने गन्तुमशक्तीकृतं पुरस्तात्प्रचलल्लोकमध्ये प्रवेष्टुमशक्यं कृतं वर्त्मनो मार्गस्य अन्तरं मध्यं यस्य वान्तर: अपरमार्गो वा यस्य सः । पुनः किंभूतैः । पश्चात्तनैः पृष्ठे समागतैर्जनैर्द्वतं शीघ्रमुपेत्यागत्य तमामतिशयेन प्रणुदितः अग्रे गमनाय प्रेरितः वा. क्शरीरादिभिस्त्वरितीकृतः ॥
चतुर्जलधिमेखलावनिनिकेतलोकैस्ततः
समीपमवनीभृतः सममलम्भि शोभां पराम् । . पुरंदरगिरेरिवाखिलचतुर्निकायामरै... जिनेन्द्रजननाभिषिञ्चनमहोत्सवप्रक्रमे ॥ १६ ॥
ततः स्वस्खदिग्भ्यः प्रस्थितेरनन्तरं चत्वारः पूर्वापरदक्षिणोत्तरलक्षणाश्चतु:संख्याका जलधयः समुद्रा एव मेखला काञ्ची यस्यास्तादृश्यामवनी निकेतं गृहं येषां तादृशैलोकैर्यात्रिकजनैः सममेककालमवनीभृतः अर्थाधिकाराद्यात्रासमत्वाच्च श्रीशत्रुजयगिरेः समीपं तलहट्टिकारूपपार्श्व परां प्रकृष्टां शोभामलम्भि प्रापितम् । कैरिव । अखिलचतुर्निकायामरैरिव । यथा जिनेन्द्रस्य तीर्थकरस्य जननस्य जन्मनोऽभिषिश्चनस्याभिषेकस्य । जन्माभिषेकस्येत्यर्थः । प्रक्रमे प्रस्तावे। 'वेलावाराववसरः प्रस्तावः प्रक्रमोऽन्तरम्' इति हैम्याम् । अखिलैः समस्तैश्चत्वारो निकाया उत्पत्तिगतिसाधर्येण सादृश्यं येषां ते ।