SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ १५ सर्गः] हीरसौभाग्यम् । ७७९ संध्याधियेव गलितावधिवेलमत्र विश्रान्तिमाप न महानटनाट्यरङ्गः ॥ १७ ॥ अत्र जगति महानटस्य शंभीर्नाट्यरङ्गः नाटकस्य रङ्गः स्नेहक्रीडा गलितो निर्गतोऽव. धिः सीमा यत्र तादृग्वेला वारः। काल इत्यर्थः । निरवधिसमयं यावत् । 'शंभोर्मा बत सांध्यवेलनटनं भाजि व्रतं वाक्' इति नैषधे । विश्रान्ति विभ्रममाप लेभे । न नाटकरहाद्विररामेत्यर्थः । उत्प्रेक्ष्यते-संध्याधिया पितृसूभ्रमेणेव । कैः कृत्वा । यत्र शत्रुजये हरितां दिशां करीन्दैः गजराजैः । दिग्गजैरित्यर्थः । उत्खातैवटाघातक्रियायां दत्तमुस. लैरुत्पाद्य क्षिप्तैः गैरिकानां धातूनां भरैः प्रकरैः । किंभूतैः करीन्द्रैः । उन्मदैः क्षीबतयोद्धतीभूतैः । पुनः किंभूतैः । परिणतैस्तिर्यक्प्रवादिषु प्रदत्तप्रहारैः । भरैः किं कुर्वद्भिः । नभसि आकाशे भ्रमद्भिः पर्यटद्भिः । विस्तरद्भिरित्यर्थः ॥ यस्मिन्ननन्यमणिधोरणिक्लप्ततुङ्गा __ शृङ्गाङ्गणैर्दलितसंतमसप्रचारैः । पूषा मयूखमुषितोलसहस्रलक्ष्मीः - खद्योतपोत इव किंचिदधत्त शोभाम् ॥ १८॥ यस्मिन् शत्रुजये विमलाचलोपरि वर्तमानः पूषा सूर्यः खद्योतो ज्योतिरिङ्गणः 'खजऊ' इति लोकप्रसिद्धः । तस्य पोतो बालकः खद्योत एव शिशुः तद्वत्किचित्किमपि खल्पमात्रां शोभामधत्त दधाति स्म । किंभूतः । पूषा मुषिता आच्छिद्य गृहीता उस्राणां किरणानां सहस्रं दशशती तस्य लक्ष्मीः श्रीर्यस्य । कैः । अनन्याभिरसाधारणाभिः • मणीनां नानाविधरत्नानां धोरणीभिः श्रेणीभिः कुप्तानि घटितानि तथा तुङ्गान्यभ्रंकषाणि भृङ्गाणि शिखराणि तेषामङ्गणैरजिरैः। सद्भूमीभिरित्यर्थः । किंभूतैः । दलितो व्यापादितः संतमसानामन्धकाराणां प्रचारः प्रसारो यः ॥ अहोरात्रस्थास्तूदयदमितभास्वद्रमकरी . मणीशृङ्गश्रेणी हततमसमभ्राध्वपथिकीम् । विलोक्यैतत्पद्माकरकमलिनीराजिरनिशं गलन्निद्रामुद्रां कलयति समुद्बोधकमलाम् ॥ १९॥ एतस्य शत्रुजयाद्रेः पद्माकराणां कमलमण्डलशालिसरसां कमलिनीनो राजीविनीनां राजिरनिशं निरन्तरं नक्तं दिनमपि समुद्बोधस्य सम्यग्विकाशस्य कमलां लक्ष्मी कलयति धत्ते । किंभूतां कमलाम् । गलन्ती निर्यान्ती निद्रासंकोचलक्षणा तन्द्रा तस्या मुद्रा मुद्रणं खापावस्था यस्याः सा ताम् । किं कृत्वा । मणीनामाभंकरप्रभंकरादीनां माणिक्यानाम् । देदीप्यमानमणिमयानामित्यर्थः । शृङ्गाणां शिखराणां श्रेणी धोरणी विलोक्य दृष्ट्वा । किंभूताम् । अहोरानं दिवसे निशायां च निरवधिसमयं यावन्नित्यं स्थास्ननां
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy