________________
कायमाला।
वसनशीलाना तथा उदयतामभ्युद्गमं भजतां तथा अमितानां प्रमाणरहितानां संस्यातीतानां भाखतां भास्कराणां भ्रमकरी भ्रान्तिविधायिकाम् । पुनः किंभूताम् । हतानि ध्वस्तानि गले गृहीत्वा निष्काशितानि तमांति ध्वान्तानि यया ताम् । पुनः किंभूताम् । अभ्राणां मेघानामध्वनो मार्गस्य गगनपद्धते; पथिकी पान्थीम् । अभ्रंकषामित्यर्थः । 'अभ्रं व्योमपयोदयोः' इत्यनेकार्थः ॥
यस्मिन्नुद्वहता कनीमिव लतां यूनेव भूमीरुहा .
खामोदैः खजनैरिव स्मितसुमैः पारिवोद्यन्मधु । प्रीत्या भोजयितुं वराशनमिवानेके द्विरेफाः समं. .
___ स्त्रीभिर्नागरिका इवोन्नततयामत्र्यन्त मन्यामहे ॥ ७० ॥ __ यस्मिन् शत्रुजये यूनेव तरुणेनेव भूमीरुहा विनिद्रद्रुमेण अथ च भूमीजन्मना व्यवहारिणा नागरिकाः पौरजना इव अनेके बहवो द्विरेफा भ्रमरा भृङ्गाः आमच्यन्त आकार्यन्त। कथम् । समं सार्धम् । काभिः स्त्रीभिः नागरीभिरिव भ्रमरीभिः सह । कया। उन्नततया महत्त्वेन उच्चैःशिरस्त्वेन महातरुत्वेन अथ महाव्यवहारित्वेन चेत्यत्रायं हेतुः । कैः कृत्वा आहूयन्ते स्म ।आमोदैः परिमलैः। कैरिव। खजनैरिव खगोत्रजातैरिव । भूमीरुहा किं कुर्वता । उद्वहता उत्प्राबल्येन वहता विभ्रता अङ्गीकुर्वता षण्णामपि ऋतूनां सर्वदा तत्राद्रौ स्थायुकत्वेन पाणिग्रहणं कुर्वता च। काम् । लतां वनवल्लीम् । कामिव। कनीमिव कुमारिकामिव । किमर्थमामन्त्र्यन्त । भोजयितुं भोजनं कारयितुम् । कया। प्रीत्या । खोत्सङ्गस्नेहेन स्थायुकत्वेन किं कर्मतापन्नम् । उद्यन्मधु प्रकटीभवन्मकरन्दम् । किमिव । वराशनमिव षड्ससरसीकृतप्रधानभोज्याखाद्यलेयचोष्यभोजनमिव । कैः । स्मितैः विकसितैः कुसुमैः पुष्पैः । कैरिव । पारिव स्वर्गाद्यमत्रैरिव ॥
सिन्धूः सुता इव पिता त्वरमाणभावाः
प्रोत्कण्ठिताः प्रदधतीः सरसीजभूषाः । प्रास्थापयत्प्रति पतिं जलधि तरङ्गैः
सत्राङ्गरक्षकमटैरिव सिद्धशैलः ॥ ७१ ॥ सिद्धशैल: श्रीशत्रुजयाचल: सिन्धूश्चतुर्दशापि महानदीः सर्वर्तुस्थानत्वेन जलधरकालबहलीभवजलदजलप्राबल्यकल्लोलितकल्लोलिनीः जलधि समुद्रं भर्तारं प्रति प्रास्थापयस्प्रेषयति स्म। कथम्। सत्रा सार्धम्। कैः। तरङ्गः गगनाङ्गणालिङ्गनलोलकल्लोलैः । कैरिव।अथ वा उत्प्रेक्ष्यते-आगरक्षकभटैः शरीरयत्नविधायकनीरैरिव । क इव प्रास्थापयत् । पितेव ।यथा जनकः खखतातः सुताः आत्मपुत्री: पति पाणिगृहीतारं प्रति प्रस्थापयति। किंभूताः सिन्धूः सुताश्च । खरमाणः शीघ्रतगे भावः । भूयते उत्पद्यते कर्मवशतया भूयो भूयः संसारः अनेनेति भाव आत्मा चित्ताभिप्रायश्च यासाम् । प्रायो वर्षाकाले