SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ ७७६ काव्यमाला। चराः प्रभुं खामिनं सेवन्ते । वायुस्त्रिधा वर्ण्यते। शीतो मन्दः सुरभिश्च । तदेव त्रै विध्यं दर्शयति-किंभूताः पवमानाः । लुलिताः पवनवेगेनान्दोलिता अतिचपलीकृता या गगनस्य गगनवर्तिनी वा आकाशे प्रवहमाना भूमिगतवत् या गङ्गा सिद्धधुनी देवनदी तस्याः सीकराणां जलकणानामासारो वेगवती वृष्टिविद्यते येषु । इति शीतलत्वम् । पुनः किंभूताः । स्मिता विनिद्रास्तरवो द्रुमा येषु तादृशानि वनानि काननानि तेषां मालाः श्रेणी: मन्दं शनैः शनैरान्दोलयन्तस्तरलीकुर्वन्तः । इति मन्दत्वम् । पुनः किंभूताः । विकचानां विकसितानां कुसुमानां विविधजातीयतरुपुष्पाणां तथा पद्मानां कमलानां वा मोदैः परिमलै: मेदखिनः पुष्टाः । इति सुरभित्वम् ॥ प्रतिशिखरममुष्मिन्निःसरन्निर्झरौघा ___ असुरसुरपुरंध्रीकेलिनीरन्ध्रनीराः । नभसि निरवलम्बप्रस्खलन्नाकिनद्याः शतश इव भवन्तो वाःप्रवाहाः स्फुरन्तिं ॥ १० ॥ अमुष्मिन् सिद्धपर्वते प्रतिशिखर निखिलशिखरेभ्यो निःसरन्तो . निर्गच्छन्तो ये निर्झराणामोघाः संघाताः स्फुरन्ति दीप्यन्ते । विभान्तीत्यर्थः । किंभूताः । असुराणां पातालवासिनां सुराणां वर्गगेहानां पुरंध्यः कामिन्यस्ताभिः केलिभिः जलविलासैः कृत्वा नीरन्ध्र निर्भरं भृतं नीरं पानीयं येषु ते । उत्प्रेक्ष्यते-निर्गतः अवलम्ब आश्रयणं यस्मात्तादृशे नभसि आकाशे निराधारत्वेन प्रस्खलन्त्या प्रकर्षेण स्खलित्वा निष्पतत्या नाकिनद्याः खर्गिगङ्गायाः शतश: शतसहस्रसंख्याका भवन्तः वाःप्रवाहाः पयःपूरा इव ॥ स्फटिकघटनमन्तः पद्मरागप्रगल्भं मरकतमयशृङ्गं निर्झरै राजमानम् । कलितकलबलाकाकालिकीवारिधारं ध्वनिजितमिव सार्व शीलदभ्रं बभासे ॥ ११ ॥ क्वचित्कस्मिन्नपि गिरेः प्रदेशे मरकतानि अश्मगर्भा नीलमणय एव रूपं यस्य इन्द्रनीलरत्नघटितं शृङ्गं शिखरं बभासे शुशुभे । किंभूतं शृङ्गम् । स्फटिकानां क्षीरतैलस्फटिकरत्नानां घटना रचना यत्र तत् । पुनः किंभूतम् । अन्तमध्ये क्वापि स्थाने पद्मरागा अरुणमणयस्तैः प्रगल्भं पटुशोभम् । पुन: किंभूतम् । निर्झरैनिःसरनीरधाराधोरणीभी राजमानम् । उत्प्रेक्ष्यते-ध्वनिना गम्भीरशब्देन जितमभिभूतं सत्सार्व ऋषभदेवं शीलत् सेवमानमभ्रं मेघ इव । 'मेघगम्भीरघोषत्वम्' इति हैम्याम् । किंभूतमभ्रम् । कलिता धृता कला मनोज्ञा बलाका बलाकां गता । मेघसमये हि बलाकानां गर्भाधानं जायते । अत एव मेघदूतकाव्ये प्रोक्तम्-'गर्भाधानक्षणपरिचयात्खे भवन्तं ,
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy