________________
१५ सर्गः]
हीरसौभाग्यम् ।
७७३
यस्मिन् श्रीशजये युवतयस्तरुण्यः स्त्रिय इव भूमयः पृथिव्यः क्वचन क्वापि प्रदेशे विस्फुरन्ति दीप्यन्ते । भूमयो युवतयश्व किंभूताः । वचन कुत्रापि स्थाने करटिनां गलद्दानजलगजानामिव च यानं गमनं स्वेच्छया परिभ्रमणं लीलामन्थरगतिश्च यासु यासां वा । पुनः किंभूताः । मेखलया गिरिमध्यभागेन स्वर्णमणिवेचितकाच्या च कृत्वा शालमानाः शोभमानाः । पुन: किंभूताः । कनकस्य स्वर्णमयं काश्चनखनीयुकं वा क. टकं कमपि मध्यप्रदेशविशेषं हेमवलयं च भजन्तीति । पुनः किंभूताः । वारिमुचा शिखरोपरिसंचरज्जलदेन कृत्वा मेघवच्च केशपाशः कुन्तलहस्तो यासाम् । पुनः किंभूताः । विविधानामनेकप्रकाराणां मणीनां कर्केतनचन्द्रकान्तादीनां रत्नानां विभूषाः शोभा विशिष्टा भूषा अलंकारा यासु वा यासाम् । पुनः किंभूताः । पद्मिनीनां कमलानां नालानि मृणालान्येव तत्तुल्या बाहा भुजा यासाम् । 'पद्मिनी कमलिन्यां कमले प्रधानस्त्रियां च' इत्यनेकार्थः । पुनः किंभूताः । विकचानि विकसितानि कुसुमान्येव कुसुमतुल्यानि वा नेत्राणि नयनानि यासाम् । पुनः किंभूताः । बिम्बानि पक्कगोल्हकानि एव तद्वद्वा दन्तच्छदा अधरा यासाम् । पुनः किंभूताः । बहलाः सान्द्राः दृढा वा ये मलयजन्मान: श्रीखण्डतरवः तेषामामोदाः परिमलाः संजाता आसु । पक्षे सान्द्रवदनविलेपनेन सुगन्धीभूताः प्रमोदकलिता वा जाताः । आमोदः परिमल: प्रमोदश्च । पुनः किंभूताः । मञ्जवो मनोज्ञाः पादाः पर्यन्तपर्वताः स्त्रीयोग्यलक्षणोपेतावरणाश्च यासाम् । पुनः किंभूताः । गुरुतराण्यभ्रंलिहानि अत्युनतानि पर्वतलक्ष्म्याः कुचरूपाणि स्तना एव वा कूटानि शिखराणि यासाम् । पुनः किंभूताः । स्फाराः स्फुरन्तः जनगणैः श्रवणैराक. य॑माना मुक्ता अनेकानगारकोटीकलितपुण्डरीकगणिद्रविडवालिखिल्लरामशाम्बप्रद्युम्नपाण्डवादिका मुक्तात्मानः सिद्धास्तेषामावल्यः श्रेणयो यासु । मुक्ताशब्देन मुक्तात्मानः प्रोच्यन्ते । यदुक्तं चम्पूकथायाम्-'ता एव निर्वृतिस्थानमहं मन्ये मृगेक्षणाः । मुक्तानामास्पदं येन तासामेव स्तनान्तरम् ॥' इति । 'निर्वृतिर्मोक्षः सुखं च मुक्तानां मौक्तिकानां च' इति तट्टिप्पनके । अस्याटेरपि सिद्धक्षेत्राभिधानात् । 'कर्करकर्करेष्वनन्ताः सिद्धाः' इति श्रुतेश्च । पक्षे दीप्यमानमौक्तिकमालाकलिताः । पुनः किंभूताः । मदेन क्षीबतया सुरखेचरप्रकरप्रकारोऽपि तत्सर्वर्तुकस्मितयत्सहकारसरसमञ्जरीपुञ्जाखादोद्धटिताकुण्ठकण्ठकुहरोदितामन्दानन्दोन्मदतया वा पटवः प्रगल्भा ये पिकाः कोकिला. स्तेषां तद्वद्वाचो मधुरपञ्चमालापललितगिरो यासु यासां वा । पुनः किंभूताः । चम्पकानां विकसितकुसुमपुञ्जपिञ्जरीभूतनूतनहेमपुष्पकतरूणां श्रेणीभिः पतिवद्वा गौराः काचनरुचः । 'गौरं तु पीतश्वेतयोः' इत्यनेकार्थः । पीतवर्णाः ॥ युग्मम् ॥
विकचकुसुमपीतस्फीतिमज्जातिजातो.
परिपरिमललुभ्यल्लोलमत्तालिमाला । खगपरिवृढपृष्ठाधिष्ठितारिष्टदस्यो
रुपमितिमिह शैलाखण्डलेऽलंचकार ॥ ५४॥