SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ ७७२ काव्यमाला। विलिखितो निजाग्रेण धृतो गगनस्य नभसः अङ्क उत्सङ्गो येन तादृशं प्रस्थं सानु शिखरं तस्य कण्ठोऽधित्यका तस्य समीपं किंचन शिखाधःप्रदेश उपकण्ठस्तत्रावलमं मिलितं यद्विजपरिवृढस्य बिम्बं मण्डलमालम्बते आश्रयते इत्येवंशीला नक्षत्राणामु. पलक्षणादहनक्षत्रतारकाणां माला श्रेणी सिद्धनामा भूभृतां पर्वतानां पार्थिवानां च मघोनः पुरंदरस्य प्रतिरजनि निशां निशां प्रति तरलेन नायकेन हारमध्यमणिना का लितायाः सहिताया मुक्कामालिकाया हारलतायाः शालिनी दीपनशीलां शोभा विभूषां विधत्ते करोति ॥ अविरलमणिशृङ्गै कनाकिद्रुमैश्च त्रिदशमिथुनवृन्दैर्जातरूपश्रिया च । . . विविधसुरनिकुजैः सिद्धसौधैर्नृणां यः । श्लथयति सुरशैलप्रेक्षणोत्कण्ठि चेतः ॥५१॥ यः शत्रुजयादिः नृणां भरतक्षेत्रभूचरनराणां सुरशैलस्य मेरोः प्रेक्षणे विलोकने उस्कठा औत्सुक्यं विद्यते यस्मिन् तादृशं चेतो मनः श्लथयंति शिथिलयति मेरुदर्शनोत्कण्ठा श्लथीकरोति । वर्णाचलविलोकनहल्लेखविमुखं मानसं सृजतीत्यर्थः । कैः कृत्वा । अवि. रलान्यनेकानि मणीनाम् । रत्ननिमितानीत्यर्थः । शृङ्गाणि शिखराणि तैः । च पुनः कैः । नैकैर्नानाप्रकारैलौकिकैः कल्पपारिजातादिपश्चप्रकारैजिनशासनोक्कमङ्गादिदशप्रकारैर्वा ना किभिर्देवैः खक्रीडाकृते छायार्थ वा प्ररोपितैः द्रुमैर्वृक्षैः कल्पतरुभिर्वा । च पुनः कैः । त्रिदशानां चतुर्निकायसुराणां मिथुनानां यात्रार्थागतानामधिष्ठातृतया वा स्थायुकानां युगलानां दम्पतीरूपाणां वृन्दैः समूहैः । च पुनर्जातया सम्यक्समुत्पन्नया रूपस्य सं. स्थानविशेषस्य खर्णस्य वा त्रिया शोभया लक्ष्या । चं पुनः कैः। विविधा भवनपतिव्यन्तरवैमानिकाः सुरा येषु तादृशैनिकुजैः काननैरथ वा विविधा नानाप्रकाराः सुरनिकुञा नन्दनवनरूपा देवारामास्तैः । पुनः कैः । सिद्धानां देवविशेषाणां गानरसिकाणां सौधैहैः सिद्धायतनैश्च ॥ क्वचन करटियाना मेखलाशालमानाः कनककटकभाजो वारिमुक्केशपाशाः । विविधमणिविभूषाः पद्मिनीनालबाहाः विकचंकुसुमनेत्रा बिम्बदन्तच्छदाश्च ॥ १२ ॥ बहलमलयजन्मामोदिता मञ्जुपादा गुरुतरकुचकूटाः स्फारमुक्तावलीकाः। मदपटुपिकवाचश्चम्पकश्रेणिगौरा युवतय इव यस्मिन्भूमयो विस्फुरन्ति ॥ ५३॥ .
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy