________________
१५ सर्गः] हीरसौभाग्यम् । ७७१
विकसितकुसुमालीकर्णिकालीनपीन
ध्वनदनयनपेयामेयरोलम्बरावः । कचन रजतशृङ्गे चम्पकद्रुश्चकासे
__ कविरिव कृतवेदोद्गारहंसाधिरूढः ॥ ४ ॥ क्वकचन कुत्रापि शत्रुजयस्थानकविशेषे रजतशृङ्गे रूप्यशिखरे चम्पकट्ठहेमपुष्पपादपः चकासे दिदीपे । किंभूतश्चम्पकद्रुः । विकसितानां विकाशं प्राप्तानां कुसुमानां चम्पकपु. ष्पाणामालीनां श्रेणीनां कर्णिकासु बीजकोशेषु लीना मकरन्दपानार्थ मध्ये प्रविश्य निश्च• लीभूय स्थितास्तथा पीना यथेच्छाहारप्राप्त्या पुष्टास्तथा ध्वनन्तः शब्दायमाना गुञ्जारवो. जिंतास्तथा अनयनपेया कर्णिकासु प्रविष्टत्वेन लोचनाभ्यां पातुं योग्याः । अदृश्या इत्यर्थः । तथा अमेयाः प्रमाणातीता ये रोलम्बास्तेषां रावो गुमगुमायमानध्वनिर्यस्मिन् सः । क इव । कविरिव । यथा धाता चकास्ति । किंभूतः । कृतो निर्मितो वेदानामृक्सामयजुषामथर्वणानामुद्गार उद्गिरणमुच्चारो येन हंसे सितच्छदे अधिरूढः अध्यात्रितः राजमरालपृष्टस्थायुकः ॥
वकशिखरसरःस्थां भृङ्गरङ्गत्कटाक्षां - विदलितदलनेत्री रागमन्तर्दधानाम् । परमसुहृदिवाद्रिः पद्मिनी यो विविक्ते
समगमयदभीशुखामिना कामिनेव ॥ ४९ ॥ योऽद्रिः शत्रुजयगिरिः परमः सर्वोत्कृष्टः सुहृदिव मित्रमिव पद्मिनी पद्मपरिमलां कामिनी कमलिनी च कामिना कामुकेनेव अभीशुखामिना ज्योतिःपातिना भानुना समं विविके विजने एकान्ते समगमयत्संगमं कारयति स्म । किंभूतां पद्मिनीम् । खकस्य शैलसंबन्धिनः शिखरं शृङ्गं निजं वा कूटं तत्र यत्सरः पद्माकरस्तत्र तिष्ठतीति तादृशीम् । 'शिरःस्थाम्' इति पाठे शृङ्गमस्तके जलार्द्रप्रदेशे स्थायिनीम् । स्थलेऽपि पद्मिन्याः संभवो दृश्यते । यथा नैषधे–'ददर्श दूनः स्थलपद्मिनी नलः' इति । तथा चम्पूकथायामपि 'उत्फुल्लस्थलपद्माभभवच्चरणभूषिता' इति। पुन: किंभूताम् । भृङ्गा भ्रमरा एव मधुकरैः कृत्वा रङ्गन्तः पति सूर्य तिर्यक्सर्पन्तः कटाक्षा अक्षिविकूणितानि यस्याः सा । पुनः किंभूताम् । विदलितानि दलानि पत्राण्येव नेत्रे नयने यस्याः । पुन: किं कुर्वाणाम् । अन्तर्मध्ये मानसे च राग रक्तिमानमनुरति स्नेहं च दधानां बिभ्राणाम्॥
विलिखितगगनाङ्कप्रस्थकण्ठावलग्न
द्विजपरिवृढबिम्बालम्बिनक्षत्रमाला । तरलकलितमुक्तामालिकाशालिशोभां
प्रतिरजनि विधत्ते सिद्धभूभृन्मघोनः ॥ ५० ॥