________________
काव्यमाला।
गलदमलमरन्दोन्मादिरोलम्बरावा
कुलकलदलमालोन्निद्रसान्द्रद्रुमौघः । रणरणकितचेता वेश्मनीवात्र तस्थौ ।
मुदिर इव रिरंसुर्विद्युतात्मीयपल्या ॥ २७ ॥ गलद्भिः सर्वर्तुनिवासवत्त्वेन समकालविकसितसकलकुसुमसमूहेभ्यो निःसरद्भिः अ. मलैर्विशदैः सुखादुभिर्मरन्दैः कुसुमरसैरुन्मादिनां मकरन्दबिन्दुपानोन्मत्तीभूताना रोलम्बानां मधुकराणां रावैर्गुञ्जारवैराकुला विहस्ता निर्झरभृताः शब्दायमानाः । तथा कलानां मनोज्ञानां दलानां पत्राणां मालाः श्रेणयो येषु तादृशास्तथोन्निद्रा विकसिताः पल्लवपत्रपुष्पफलकलिताः जाता अत एव सान्द्राः स्नेहलच्छाया ये द्रुमा वृक्षास्तेषामोघः समूहोऽत्र शत्रुजयाद्रौ तस्थौ स्थितिमातनुते स्म । उत्प्रेक्ष्यते-मुदिरो मेघ झ्वागत्य. स्थितवान् । कुत्रात्र कस्मिन्निव । वेश्मनीव यथा कश्चिद्हे गत्वा तिष्ठति । मुदिरः किंभूतः । रणरणकमौत्सुक्यं जातमस्मिन्निति रणरणकितं तादृशं चेतो यस्य । अत एव पुनः किं कर्तुमिच्छुः । रिरंसुः रन्तुमिच्छुः । कया। विद्युता सौदामिन्या । किल. क्षणया। आत्मीयया निजसंबन्धिन्या पत्न्या सहचर्या स्त्रिया। 'चिरविलसनाखिन्नविद्यु. कलत्रः' इति मेघदूते॥ . मदमुदितमृगेन्द्रारब्धरावाः प्रतिश्रु
न्मुखरितशिखरौघा मेघघोषं द्विषन्तः । विमलधरणिभर्तुर्विश्वतीर्थेश्वरत्वा- .,
भ्युदितहृदवलेपैहुंकृतानीवं भान्ति ॥ २८ ॥ मदेन क्षीबतया मुदितैः प्रहृष्टमनोभिः मृगेन्द्रः कण्ठीरवैः आरब्धा उपक्रान्ताः स्वेच्छया शयनसमये पार्श्वपरावर्तने विहिता रावाः श्वेडितानि सिंहनादाः भान्ति शोभन्ते। खतन्त्रं निद्रा विरामे कृतत्वात् शोभनं तेषाम्। किंभूताः। प्रतिश्रुति प्रतिशब्दे। 'प्रतिश्रुत्तु प्रतिध्वनिः' इति हैम्याम् । मुखरिता वाचालीकृताः शिखराणां शृङ्गाणामोघाः समूहा यैस्ते । पुनः किं कुर्वन्तः । मेघानां प्रबलजलधराणां घोषं धीरगम्भीरगऔरवं प्रति द्विषन्तः स्पर्धमानाः । उत्प्रेक्ष्यते-विमलधरणिभर्तुः श्रीशत्रुजयशैलस्य तथा विमलनानो राजविशेषस्य वा विश्वेषां समस्तानां जगतां वा तीर्थानां मुक्ति स्थानानां मागधप्रसादादीनामीश्वरत्वेनाधिपत्येनाभ्युदिताः प्रादुर्भूता ये हृदवलेपा अहं. कारास्तैः कृत्वा हुंकृतानीव हुंकारशब्दा इव । चक्रवर्त्यादयः केचिद्विश्वाधिपत्याहंकृते. हुँकतीः कुर्वते ॥
निकटविटपिपत्रिवातवातप्रपाति
स्मितकिसलयपुष्पान्कृप्ततल्पानिवात्र ।