________________
काव्यमाला।
विहार कुर्वता तेन बतिचक्रिणा सूरीन्द्रेणाणाहलपुरं नाम पत्तनमलंबके । केनेव । हेम. सूरीश्वरेणेव । यथा हेमचन्द्रसूरिपुरंदरेण पत्तनमलंक्रियते ॥ इति गुर्जरदेशागमनम् ॥ निःशेषोचितकर्मकर्मठषियं वाचैव वाचस्पाते
मुक्त्वा तत्र च भानुचन्द्रविबुधाधीशं गुरूणां गिरा। श्रीमद्वाचकशान्तिचन्द्रगणिनेत्याख्यायि साहेः पुरः
- शिष्टिः स्याद्यदि वः प्रयामि तदहं नन्तुं गुरूनुत्सुकः॥२७०॥ श्रीमान् शोभाकलितो वाचक उपाध्यायः शान्तिचन्द्रगणिना शान्तिचन्द्रोपाध्यायेन माहेरकन्बरस्य पुरोऽप्रे इत्याख्यायि प्रोक्तम् । इति किम् । यदि वो युष्माकं शिष्टिराज्ञा स्यात् तदा उत्सुक उत्कण्ठितोऽहं गुरून हीरसूरीनन्तुं नमस्कर्तुं गच्छामि । किं कृत्वा। गुरूणां सूरीणां गिरा शासनेन भानुचन्द्रनामानं विबुधाधीशं प्राज्ञपतिं तत्र फतेपुरे. साहिपावे वा मुक्त्वा संस्थाप्य । किंभूतं भानुचन्द्रविबुधाधीशम् । निःशेषाणि समखानि उचितानि साहिकयनयोग्यानि यानि कर्माणि कार्याणि तेषु कर्मठा कार्यशूरा प्रतिमा प्रज्ञा मतिर्यस्य । पुनः किंभूतम् । वाचा वाग्विलासेन कृत्वा वाचस्पति बृहस्पतिमिव ।
प्रहादेन ततो गुरून्प्रति निजात्पार्धात्स जेजीयका. मारीणां फरमानढोकनकरः संदेशवाचो वहन् । श्रीमत्सूरिसितांशुशासनकृपाकोशानिशश्रावण
च्छेकः प्रैषि नृपेण वाचकवरः शान्त्यादिचंन्द्राभिधः ॥२७१॥ तत आदेशमार्गणानन्तरं नृपेणाकब्बरेण निजात्खकीयात्पार्थात्समीपात्प्रह्लादेन शान्त्यादिचन्द्राभिषः वाचकेषु विधुः शान्तिचन्द्रोपाध्यायः गुरून् श्रीहीरविजयसूरीन्द्रान् प्रति प्रेषि प्रस्थापितः । किंभूतः । जेंजीयकाख्यो गौर्जरकरविशेषस्तन्मोचन. युकामारीणां फुरमानं खनाममुद्राङ्कितलेखः स एव ढौकनं प्राभृतं नृपोपदा करे हस्ते यस्य । किं कुर्वन् । संदेशवाचः साहिना संदिष्टान् कथितान् वाग्विलासान् वहन् बिभ्रत् । पुनः किंभूतः।सूरिसितांशोहीरविजयसूरिचन्द्रस्य शासनादादेशात्कृपारसकोशः खकृतकाव्यग्रन्थविशेषतस्यानिशं निरन्तरं श्रावणं साहेः कर्णप्राघुणकीकारकत्वं तत्र छेकश्चतुरः ॥
हमाउंसूनोः फरमानदानाद्युदन्तमुद्वेलकृपापयोधेः ।
प्रीत्या समेत्याप्त इवात्र सोऽपि न्यवेदयत्सूरिपुरंदरस्य ॥ २७२ ॥ सोऽपि शान्तिचन्द्रवाचकेन्द्रोऽपि अत्र गुर्जरमण्डले पत्तने वा समेत्यागत्य प्रीत्या मुदा । 'मुत्प्रीसामोदसंमदः' इति हैम्याम् । हमाउंसूनोरकब्बरपातिसाहेः फुरमानस्य खमुद्राङ्कितलेखस्य दानं विश्रागनं गुरूप्रति प्रेषणं यत्र तादृशमुदन्तं वृत्तान्तं सूरिपुरं