________________
१४ सर्गः] हीरसौभाग्यम् ।
७३१ न्द्रवत् । यथा नागानां राजा नागपुरे भोगवत्यां नगर्या विष्ठति । किं कुर्वन् । श्रियाः आचार्यलम्या कलितो यः कम्माख्यसाधोस्तनयः पुत्रो व्रतीन्द्रः सूरिरेतावता विजयसेनसूरिस्तेन विलसन् शोभमानो यो गुर्जरदेश संघः साधुसाध्वीश्रावकश्राविकारूपसमुदायस्तस्याग्रहात्पुरोधादुर्जरानुधरित्रीपदं प्रति गच्छन् प्रतिष्ठमानः । किं कृत्वा । अमात्यं सचिवमिव अवनीशस्याकब्बरपातिसाहेः सविधे संनिधाने शान्तिरिति पदमादौ यस्य तादृशं चन्द्रोपाध्यायम् । शान्तिचन्द्रवाचकमित्यर्थः । मुक्त्वा कार्यकरणार्य संस्थाप्य पुनस्तत्र मेवातनानि विषये मण्डले खयमात्मना चतस्रश्चतुःसंख्याकाः वर्षाः प्रावृट्कालप्रतिबद्धाश्चतुर्मासीः प्रविधाय कृत्वा। स्थित्वेत्यर्थः ॥ इति मेवातमण्डलादागत्य नागपुरे चतुर्मासककरणम् ॥
तस्मिञ्जगन्मल्लमहीन्द्रमन्त्री मेहाजलो नाम वणिमहेन्द्रः । भक्तिं व्यधात्लृप्तमहो मुनीन्दोः पद्मावतीकान्त इवाहिकेतोः ॥२५॥
तस्मिन्नागपुरे जगन्मलो जगमाल इति नाना महीन्दो राजा तस्य मन्त्री प्रधानो मेहाजल इति नाम वणिक्सु नैगमेषु महेन्द्र इन्द्रसदृशः मुनीन्दोः सूरीन्द्रस्य भक्ति सेवां पर्युपासनां व्यधात् चकार। किंभूतः । कुप्तो निष्पादितोऽखिलपुरजन्मार्यानार्यजनैर्मह उत्सवो येन । क इव । पद्मावतीकान्त इव । यथा धरणेन्द्रः अहिकेतोः श्रीपार्श्वनाथस्य. खस्य नागेन्द्रपदप्रदानप्रमोदेनान्यप्रकारेण वा महोत्सवं कुर्वन् मकि विधत्ते ॥ . .
श्रीमज्जेसलमेरुनामनगरादागत्य संघान्वितः
कोष्ठागारिकमाण्डणो मुनिमणिं सौवर्णटकैर्मुदा । - सिद्धौ वर्मणिवत्प्रपूज्य तृणयलक्ष्मी पुनस्तत्पुरे
__नानादानविधौचिती प्रकटयांचक्रे यथा विक्रमः ॥ २५७ ॥ कोष्ठागारिकः धान्यकोष्टाध्यक्षः लोकप्रसिद्धया 'कोठारी' माण्डणः । 'प्रामनाम्रोः संस्काराभावः क्वचित्' इति वचनान्माण्डणः । संस्कारे तु मण्डन इति नाम्ना वणिक् श्राद्धः तस्मिन्नागपुरे पुनरित्यन्याथै अन्यानां नानाविधानां दानानां स्वर्णरजतांशुकोर्णायुखण्ड. घृताद्यनेकप्रकाराणां विश्राणनानां विधा विधयः प्रकारा वा तेषामौचितीमुचिततामौ. चिसं प्रकटयांचके प्रकाशयामास । दृष्टान्तमाचष्टे-यथा विक्रमो विक्रमादित्यः नानादानविधौचिती प्रकटीचक्रिवान् । माण्डणः किं कुर्वन् । तत्पुरे तस्मिन्नागपुरनगरे खलक्ष्मी निजविभवं तृणयन् तृणामेव गणयन् । विविधलम्भनिकाभिर्याचकदानश्चेत्यध्याहारः । किं कृत्वा । मुदा हर्षेण सिद्धयै महानन्दप्राप्तये मुनिमणि हीरविजयसूरिपुरंदरं सौवर्णटकैः ‘सोनइयाइ' इति प्रसिद्धैः प्रपूज्यायित्वा । किंवत् । स्वमणिवत् । यथा कोऽपि सिद्धथै खार्थसंप्राप्तये विभवार्थ चिन्तामणिं पूजयति । किं कृत्वा । श्रीमतो लक्ष्मीः दुर्गादिशोभा वा विद्यते यस्मिंस्तादृशं यजेसलमेरुनामाभिधानं यस्य तादृशान्नग