SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ मायामाला काव्यमाला। द्वैतीयिकं सदजमेरुकृते तृतीयं तुर्य पुनर्निखिलमालवमण्डलस्य ॥ १९३ ॥ .... .... .... ... . . . .... ... . ... .... .... .... .... .. .................. ॥ १९४ ॥ .. तेषां षण्णामपि फुरमानानां व्यक्तिः पृथक् पृथक् कथनं यथेति ग्रन्यकृता प्रोच्यते। प्रथमं फुरमानं प्रामनाम्नोः संस्काराभावः । क्वचित्क्रियते क्वचनापि न । तेनात्रापि . संस्कारो न कृतः । इति गुर्जराणां धरित्रीमण्डलस्य । सु शोभनो भरतसार्वभौमप्रदत्त देवदेशनामत्वात् राष्ट्रः सुराष्ट्रः, सुराष्ट्रः एव सौराष्ट्र इति सौराष्ट्र एव मण्डल: । अन्न वा सौराष्ट्रनाम्नो युगादिदेवनन्दनस्य मण्डलो देश: सौराष्ट्रमण्डल: । तथा फतेपुरं साहिराजधानी तदाश्रयेण मेवातमण्डलमागतम् । तथा दिल्लिका डिल्लीनामनगरी त. त्कथनेन तत्पार्श्ववर्तिनोऽन्येऽपि मण्डलाः समायाताः। एतेषां मण्डलानां द्वितीयमेव द्वैतीयिकम् । खार्थे इकण । तया सन् प्रधानो योऽजमेरुदेशः तेन वनवकोटीकामह. स्थलीनागपुरादिदेशा लभ्यन्ते। तत्कृते तदर्थ तृतीयम् । पुनर्निखिल: समग्रोऽपि मालवमण्डलोऽवन्तिदेशस्तस्य । तद्ब्रहणेन निखिलापि दक्षिण दिक् तुर्य चतुर्थम् । तथा त्रिया लक्ष्म्या लाभः प्राप्तिर्यत्र तादृशेन लाभपुरेण लाभपुरदेशेन पापनाम्ना । मण्ड. लेनेत्यर्थः । तत्समीपस्था अपि तद्ब्रहणेन ज्ञेयाः । युनक्तीति तादृक् मुलताननामा नीवृजनपदः तयोर्द्वयमुच्चमुलतानादिभेदायुग्मं तस्य कुसुमाशुगः ' स्मरस्तस्य बाणाः शरास्तेषां संख्या यस्य । पश्चममित्यर्थः । पुनः साधुषु मुनिषु सिन्धुः समुद्रः स एव रसना मेखला यस्याः सा पृथ्वी तस्या रजनीश्वरश्चन्द्रः तस्य । एतावता यतिराजस्य हीरसूरेः खस्यात्मनः सवेशदेशे समीपे रक्षणकृते कदाचित्कस्याप्याकस्मिकागतस्य प्रत्ययकृते दर्शनार्थ खपार्श्वे स्थापनार्थ षष्ठं स्फुरमानमार्ण्यत अर्पितम् ॥ युग्मम् ॥ इति पर्युषणाद्वादशदिनामारिफरमानप्रदानम् ॥ नैकक्रोशमितं न दृग्विषयमाक्पारं पयोराशिव__क्रीडकुञ्जरवाजिराजिवनितामर्त्यव्रजभ्राजितम् । नानानीडजमीननीरभरितं तड्डामराख्यं सर स्तेम्योऽदत्त निषिद्धमीननिधनं तद्विज्ञवाग्मिनृपः ॥ १९५ ॥. नृपोऽकम्बरस्तेषां सूरीणां विज्ञाः पण्डितशान्तिचन्द्रगणयस्तेषां वाग्भिः डामरसरो मत्स्सीविज्ञप्त्युपदर्शकश्लोकोक्तियुक्तिभिः निषिद्धं निवारितं मीनानां मत्स्यानां निधनं बधो यत्रैवंविधं तत्खयं साहिना सानितत्वान्महत्तया प्रसिद्ध डामर इत्याख्या
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy