SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ १४ सर्गः] हीरसौभाग्यम् । तदा तस्मिन्वसातेसमागमनसमये तनूमतां भविकजनानां प्रमोदेन प्रोल्लसत्प्रबलप्र. हादेन माद्यन्तो बहुलीभवन्तो ये तुमुला व्याकुलशब्दाः 'अध्वं धावत यात मुश्चत पुरः 'पन्धानम्' इत्यादिकोलाहलान्तैः कृत्वा जगद्विश्वं शब्दमयं केवलं नादखरूपं जायते स्म । किंभूतः तुमुलैः । आहतानि हस्तदण्डादिभिस्ताडितानि उपलक्षणान्मुखैर्वादितानि च परस्परं दण्डैवी घर्षितानि आतोद्यानि नानाविधानि वादित्राणि तेषां निनादैनिर्षिः सान्द्रितौरन्ध्रीभूतैः । उत्प्रेक्ष्यते-मिलन्तः श्लिष्यन्तः दिग्दिग्भ्यः आगत्य एकीभवन्तो वा अविरलसलिलपटलै: पर्युन्नमन्तो वा पयोवाहाः प्रबलजलभृतगर्भधना यत्र तादृशस्य पयोधेगर्जितैर्गम्भीरधीरारवैरिव ॥ कुलाङ्गनाभिः प्रभुमूर्ध्नि हैमनप्रसूनमुक्ताफललाजराजिभिः। ववर्षिरे प्रावृषि मेघपतिभिस्तदाम्बुधारा शिखरे गिरेरिव ॥ १२२ ॥ तदा तस्मिन्व्यतिकरे प्रभुमूर्ध्नि हीरसूरेमस्तकोपरि कुलाङ्गनाभिः सुकुलोद्भवसधववधूभिहेमनानि हेनामिमानि सुवर्णसंवन्धीनि । 'हीराङ्करश्वारुणि हेमनीव' इति नैषधे । 'हेमः अकारान्तः पुनपुंसके नकारान्तस्तु नपुंसके एव' इति लिङ्गानुशासनावचूणौ। प्रसूनानि कुसुमानि । उपलक्षणात् रूप्यपुष्पाणि च । तथा मुक्ताफलानि मौक्तिकानि । तथा लाजा अक्षता उपलक्षणादक्षततन्दुलाश्च तेषां राजयः श्रेणयो ववर्षिरे वृष्टाः । काभिरिव । मेघपंक्तिभिरिव । यथा प्रावृषि वर्षाकाले धाराधरधोरणीभिगिरेः पर्वतस्य शिखरे शृङ्गोपरि अम्बुधाराः पयःप्रवाहाः वय॑न्ते । 'वर्ष वर्षणे' धातुः । यदुकम्-'गर्जति शरदि न वर्षति वर्षति वर्षासु नि:खनो मेघः' इति वचनात् ॥ . पराय॑संख्यैः पुरुषैः परिष्कृतः प्रभुर्महे बिभ्रति मेदसां भरम् । .. चतुर्निकायप्रभवैरिवामरैः प्रतिष्ठते स्म त्रिजगत्पुरंदरः ॥ १२३ ॥ 'प्रभुहीरसूरिः प्रतिष्ठते स्म । राजद्वाराद्वसतिं प्रति प्रचलति स्म। कस्मिन् मति। महे धानसिंहादिश्राद्धजननिर्मितमहोत्सवे मेदसां पुष्टीनां भरमतिशयं बिभ्रति धारयति सति । 'तपर्तुपूर्तावपि मेदसां भरा विभावरीभिर्बिभरांबभूविरे' इति नैषधे । किंभूतैः पुरुषः । परााः सर्वोत्कृष्टाः लौकिकसंख्याः । यथा 'एकं दश शतं सहस्रमयुतं लक्षं प्रयुतं कोटी अर्वमजं खर्व निखर्व महाम्वुजं शङ्क वार्धिरन्त्यं मध्यं पराय॑मेतत्प्रमागर्गणनातीतैर्मनुष्यैः प्रकृष्टा वा संख्या प्रमाणमुत्तमो विचारो धर्मतत्त्वादिको वितर्को येषाम् । 'संख्यैकादौ विचारे च' इत्यनेकार्थः। 'पराय च प्रकृष्टे स्यात्संख्यायामपि' इति अनेकार्थः । परिष्कृतः परीतः परिवृतः । क इव प्रतस्थे । त्रिजगत्पुरंदर इव । यथा जगत्रयीनायकस्तीर्थकरः चत्वारो निकाया नराणि भवनानि ज्योतिर्विमानानि कल्पविमानानि च गृहाणि येषां चत्वारो निकायाः संघाः समुदाया वा येषाम् । अथ वा व्यन्तरभवनपतिज्योतिष्कवैमानिकलक्षणा निकाया वैक्रियशक्तिकामचारिदेवत्वेन स. मानधर्मिकजातिप्रभवैः । 'निकायस्तु सधर्मिणाम्' इति हैम्याम् । 'निकायः सद्मसं
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy