SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ ११. सर्गः] हीरसौभाग्यम् । ष ड् वदनानीव कलयति । पुनर्भुजंगराजो नागेन्द्रः शेषनागो द्विसहस्रजिह्वतां द्वे महस्रे जिहा रसनाधिसहस्रमिता वा जिह्वा रसज्ञा यस्य तस्य भावः जिवानां विंशतिशतीं बिभर्ति धारयति । 'प्रजापतिर्ब्रह्म चतुर्मुखो भवान्,' तथा 'मृत्युंजयः पञ्चमुखो. ऽष्टमूर्तिः,' तथा 'कुमारः' इति हैम्यां त्रयमपि । तथा 'यस्यास्मिन्नुरगप्रमोरिव भवेजिह्वासह सद्वयम्' इति चम्पूकथायाम् ॥ कलिं कृतीकर्तुमयं स्वयं वपुर्दधाति धर्मः किमिदंनिभाद्भुवि । गुणान्निशम्येति गुरोर्नृपस्तुतांश्चमत्कृतः स स्वपदं मुदागतः ॥ ७८ ॥ हे शेख, भुवि पृथिव्यामिदंनिभादस्य सूरेाजात् अयं प्रत्यक्षलक्ष्यः स्वयमात्मना धमों दयारूपः । उत्प्रेक्ष्यते-किम् । वपुः शरीरं दधाति । किं कर्तुम् । कलि कलिनामानं युग कृतीकर्तुं कृतयुगं विधातुं कृतयुगतां प्रापयितुं वा । स शेख: अबलफैजनामा इति पूर्वोक्तप्रकारे नृपस्तुतानकब्बरपातिसाहिना स्वमुखेन वर्णितान् गुरोहोरविजयसूरेर्गुणा. निशम्य नितरां सोत्कण्ठं सरोमाञ्चं कचुकं श्रुत्वा चमत्कृतो निजहृदये विस्मयं प्राप्तः सन्मुदा प्रमोदेन खपदं साहिसभाया मध्ये यत्र सर्वेऽपि सामन्तभूपाला ऊर्ध्व दमीभूयावतिष्ठन्ते, यत्र च स्वेनाप्यूर्वीभूय स्थीयते तस्मिन् स्थाने जग्मिवान् ॥ इति । शेखपुरः साहिवर्णिता गुरोर्गुणाः ॥ पिबन्मुनीन्द्रस्य शमामृतं दृशा मुद्श्रुदम्भेन तदुविरन्निव । अकब्बरों बब्बरवंशमौक्तिकं पुनः पुरस्तस्य गिरं गृहीतवान् ॥ ७९ ॥ - अकबरसाहिस्तस्य सूरेः पुरोऽग्रे पुनः पुनरपि गिरं वाणी गृहीतवाञ्जग्राह । उवा. . चेत्यर्थः । किंभूतः अकब्बरः । बब्बरोऽस्य पूर्वजः पातिसाहिस्तस्य वंशे गोत्रे वेणौ च मौक्तिक मुक्ताफलोपमः । यदुक्तम्-'समुद्रस्ताम्रपर्णी च वंशः करिशिरस्तथा । उत्पद्यन्ते. मौक्तिकानि प्रायोऽमीषु परत्र न ॥' इति वचनप्रामाण्यतः । किं कुर्वनकब्बरः। दृशा खनयनेन कृत्वा मुनीन्द्रस्य हीरसूरेः शमामृतं शान्ततासुधारसं पिबन्नाखादयन् हृदये एव खचमत्कार वर्णयन् सादरं मुहुः पश्यन् । उत्प्रेक्ष्यते-तच्छमामृतपानं मु. दश्रुदम्भेन प्रबलप्रादुर्भवदप्रतिमोदोदीतनयनबाष्पव्याजेन उद्गिरन्वमन्निव अतितृप्ततया बहमृतपानं हृदयान्तरादहिरुद्गिरनिव ॥ स्फुरन्त शिष्याः कति वो व्रतीश्वराश्चरित्रदुग्धाम्बुधिनन्दना वराः । इभप्रभूणां कलभा इवावनीरुहां सुमानीव करा विवस्वताम् ॥ ८ ॥ हे व्रतीश्वराः सूरयः, वो युष्माकं चरित्रं सदाचरणमूलसंयमस्तदेव दुग्धाम्बुधिनन्दना क्षीरसमुद्रतनया लक्ष्मीः । 'सायमित्यमथ भीमनन्दनाम्' इति नैषधे । नन्दना नन्दिनी आकारेकारान्तौ द्वावपि शब्दौ दृश्येते। ते तस्या वरा भर्तारः संयमिनः । अथ वा तया लभ्या कृत्वा वराः श्रेष्ठाः व्यवहारिणश्चारित्रिण: कति कियत्संख्याकाः शिष्या विनेयाः स्फुरन्ति वर्तन्ते । केषामिव । इभप्रभूणामिव यूथनाथगजराजानामिव । महत्त्वादहुत्वाद्वा
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy