________________
काव्यमाला।
हते । 'फुफुमानिसहकारी' इति वचनात् । धारयतीति । किंवत् । वनीवत् । यथा कान्तारं मदननामानं दुमम् । 'मीदुल' इति प्रसिद्ध लोके । अवगाहते विभीति । 'स्ववनी. संप्रवदपिकापि का इति नैषधे । पुनः किंभूता । जिह्मगामिनी जिद्मं वक्रं गच्छती. सेवंशीला । केव । महेलेव । यथा अहेर्भुजंगमस्य महेला वनिता भुजंगी कुटिलचारिणी भवेत् । पुनः किंभूता। निम्नं नीचहीनतमकर्मभिर्गच्छति विचरतीत्येवंशीला । अथ वा निम्नेषु नीचजातिषु गच्छन्ति सई कुर्वन्तीत्येवंशीला । 'कामिन्यो नीचगामिन्यः' इति वचनात् । नीचसत्ताः प्रायः स्युः । केव । वधूरिव । यथा पयोधे: समुद्रस्य वधूः पत्नी . नदी निम्रगा नीचैर्वहा जलस्य निम्नगतित्वान्नाम्नापि च । पुनः किंभूता । अधैः पापक. मभिः कृत्वा मवपद्धतेः संसाररचनाया अथ वा संसारपरम्परायाः संसारमार्गस्य वा । 'पद्धतिः पथि पक्की च' इत्यनेकार्थः । एतेषां समीचीना पद्धतिरित्यपि रूढ्या दृश्यते । पद्धतिराचरणं रचनापीति । तस्या विवर्धिनी विशेषेण वृद्धिकरणशीला च तत्र विवधिनी। केव । मेघमालिकेव। यथा कादम्बिनी जलैः पानीयैः वहाया नद्या वृद्धिकारिणी। . यदुक्तम्-'वर्षानदीनां पतिरङ्गनानामर्थो नराणामृतुराट् तरूणाम् । स धर्मचारी नृपतिः प्रजानां लोकागतं यौवनमानयन्ति ॥' इति ॥ युग्मम् ॥
पुरःसरास्तस्य सुरा मरुद्वी गृहाङ्गणे पाणितले मरुन्मणिः । पुरः सुरद्रुनिकटे मरुद्धटः खयंवराः स्युर्भुवनत्रयीश्रियः ॥ ५२ ॥ प्रदक्षिणो दक्षिणवारिजः पुनः खलाः सखायः सविधे च शेवधिः । न चित्रकृच्चित्रलता च सिद्धयः करेऽदधाद्योऽसिशिखोपमं व्रतम् ॥५३॥ हे साहे, यः पुमानसिशिखायाः खड्गधाराया उपमा सादृश्यं यस्य तादृशं व्रतं ब्रह्मचर्यमदधाद्धारयति स्म तस्य पुंसः सुरा देवाः पुरःसरा अग्रगामिनस्तदने पदातिवद्गच्छन्ति । पुनर्मरुद्गवी कामधेनुः गृहप्रसूता कीतगृहीता वा गौरिव गृहाङ्गणे तिष्ठेत् । मरुन्मणिश्चिन्तारत्नं तस्य पाणितले करकोडे हस्तेलिकायामेव वसेत् । पुनः सुरद्रुमः कल्पवृक्षः पुरः पुरस्तात् च्छायाकारक इव तिष्ठेत् । पुनः मरुद्धटः कामकुम्भः निकटे समीयप्रदेशे पानीयपायक इव तिष्ठेत । पार्श्ववर्तीव वा स्यात् । पुन वनत्रयीश्रियः त्रैलोक्यलक्ष्म्यः स्वयंवरा आत्मभिरेवागत्य तं वृण्वते । पुनर्दक्षिणोऽपसव्यप्रदेशे आ. वतों यस स चासौ वारिजश्च । मध्यमपदलोपी समासः । दक्षिणावर्तशः प्रदक्षिणोऽनुकूल: मार्गितं विनैव सर्व समीहितं पूरयति । 'कम्बुस्तु वारिजः' इति हैम्याम् । खला द्विजिह्वा दुर्जनाः सखायो मित्राणि भवन्ति । च पुनः शेवधिर्निधानं सविधे पृष्ठे अनुलममिवायाति च। पुनश्चित्रलता चित्रकवल्ली न चित्रकृत् । अद्रष्ट्रीणामाश्चर्यकारिणी स्यात्तस्य तु पदे पदे तत्प्राप्तित्वेन न विस्मय विधायिनी । तद्गह एवोद्गमनत्वेन वा मवेत् । च पुनः सिद्धयः लघिमा-वशिता-ऐश्वर्य-प्राकाम्य-महिमा-अणिमा-यत्र कामावसायित्वम्-प्राप्तिः-इत्यैश्वर्यम् । अष्टावपि सांसारिका महासिद्धयः । करे हस्ते