________________
१४ सर्गः ]
हीरसौभाग्यम् ।
६६३
पुत्रो नन्दन: । 'उहोङ्गात्मजः सूनुस्तनयो दारकः सुतः । पुत्रो दुहितारे स्त्रीत्वे' इति हैम्याम् । 'स्त्रीत्वे स्त्रीलिङ्गे वाच्ये सति नन्दननामशब्दो दुहितरि पुत्र्यां स्युः' इति तदवचूरिः । लक्ष्मीस्तद्रूपा वीरुद्वल्ली तत्र । तदुन्मलने इत्यर्थः । द्विपेन्द्रति ऐरावणोऽन्यो वा गजराजस्तद्वदाचरति । पुनः शमः प्रशान्तता स एवारविन्दं कमलं तस्मिंस्तुहिनोद - न्दति हिमजलकणगण इवाचरति । हिमानीयतीत्यर्थः । अपि पुनर्वतानि पञ्च महाव्रतानि द्वादशाणुव्रतानि वा अन्ये नियमविशेषा वा त एवाम्बुवाहाः पयोधरास्तेषु गन्धवाहति प्रबलप्रभञ्जन इवाचरति । पुनवींडो लज्जा स एव वहा सरित् तस्याः पयःप्लवे पानीयपूरे निदाघति ग्रीष्मकालति । 'जेणिदिनिपवनप्रचण्डलू अझलतापतडका । जिणिदिनिनदीनिवाणवाणवाविआ सवसुक्का ॥' निदाघे हि प्रायोऽखिला जलाशयाः शुष्यन्ति । तथा व्रीडशब्दः अकारान्तोऽप्यस्ति । 'वीडनं व्रीडा चित्तसंकोचः व्रीडोsपि' इति हैमवृत्त । तथा 'त्वयि स्मरत्रीडसमस्यानया' इति नैषधे । च पुनर्महत्त्वं महिमा तदेव गोत्रः पर्वतः तत्राचलच्छेदे सहस्रनेत्रति इन्द्र इवाचरति । पुनर्गुणाः सदाचरणानि त एव द्रुमा वृक्षास्तेषां द्रोणिषु श्रेणिषु । तज्ज्वालने इत्यर्थः । मन्त्रजिह्वति । अर्थद्दावानल इवाचरति । 'भिल्ली पल्लवशङ्कया विचिनुते सान्द्रद्रुमद्रोणिषु' इति चम्पूकथायाम् । 'द्रुमद्रोणयो वृक्षश्रेणयः' इति तट्टिप्पन के । 'सर्वप्रातिपदिकेभ्यः क्विप् वाचारे इत्येको कृष्ण इवाचरतीति कृष्णति । एवं खति स्वामास' इति प्रक्रिया कौमुद्याम् । तस्मादत्र सर्वत्रापि आचारार्थे विप्प्रत्ययः ॥ युग्मम् ॥
कृतप्रदोषां पितृसूरिवाशनिश्चला वनीवन्मदनावगाहिनी ।
अहेर्महेलेव च जिह्नगामिनी वधूः पयोधेरिव निम्नगामिनी ॥ ५० ॥ जलैर्वहाया इव मेघमालिका विवर्धिनी वा भवपद्धतेरघैः । मनः शमाद्वैतसुखानुषङ्गिनां वशीकरोतीश वशा न योगिनाम् ॥ ५१ ॥ हे ईश अर्थात् हे अवनीनायक; इह जगति वशा कामिनी योगिनां मनोवाक्काययोगभाजां वशीकृतात्मनां मुनीनां मनो मानसं न वशीकरोति न मोहयति न हरति । यदुक्तम् —'अकामस्य तृणं नारी निरीहस्य तृणं नृपः । तृणं ज्ञानवतां सर्वे तृणं शूरस्य जीवितम् ॥' इति वचनात् । किंभूतानां योगिनाम् । शमेन शान्तभावेनाद्वैतमसाधारणं यत्सुखं सातं तस्यानुषङ्ग आखादो विद्यते एषाम् । किंभूता वशा । कृतप्रदोषा कृता उत्पादिता: प्रकर्षेण दोषा दम्भादयः । त्रीजातौ दाम्भिकता। तथा 'स्त्रीभ्यः शिक्ष्यते केतनम्' इत्यादिसूक्तोः विविधा अपगुणा यथा । केव । पितृसूरिव । यथा संध्या कृतः प्रदोषो यामिनीमुखं यया तादृशी स्यात् । पुनः किंभूता चला अतिचञ्चलस्वभावा । केव । अशनिरिव । अत्र इवशब्दो लालाघण्टान्यायेन उभयत्रापि योज्यते । ततो यथा अशनिविद्युदतिचपला आकालिकी शतहृदा । 'चञ्चला चपलाशनिः' इति हैम्याम् । 'अशनिर्वज्रविद्युतोः' इत्यनेकार्थः । पुनः किंभूता । मदनावगाहिनी । मदनं प्रवलकंदर्पमवगा