SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ १५२ . काव्यमाला। धरेशेन भूमिपतिना धाम्ना तेजसा बलेन वा अधरीकृतेन हीनीकृतेन । अभिभूयेति शेषः । अद्रिसूदनेन मघोना उपदीकृतां ढौकितामास्था स्वीयां सौधर्मी सभामिव ॥ अवग्रहं प्राप्य महीहिमांशोनिषेदुषस्तत्र यतिक्षितिक्षितः । जलालदीनोऽपि पुरोऽभनद्भुवं सुहस्तिनः संप्रतिभूगभस्तिवत् ॥ १५ ॥ जलालदीनो यवनमुद्गलप्रसिद्धमिदं विशेषनाम साहिरपि यतिक्षितिक्षितः सूरिराजस्य । 'महीक्षित्पार्थिवो मूर्धाभिषिक्तो भूप्रजानृपः' इति हैम्याम् । पुरोऽप्रेतनां भुवं क्षोणी अभजत् बभाज । भूमावेवोपविष्टो नासने । सूरेः किं चक्रुषः किंलक्षणस्य वा। निषेदुषः उपवि. ष्टस्य। किं कृत्वा । महीहिमत्विषो भूमीसोमस्य अवग्रहमुपवेशनार्थमादेशं प्राप्याधिगत्य। किंवत् । संप्रतिभूगभस्तिवत् । यथा संप्रतेरनुज्ञामवाप्य निषण्णस्य सुहस्तिसूरेः पुरस्तात्सं.. प्रतिनामा भूगभस्तिर्भूमीभाखान् उपविशति स्म । 'मध्यदिनावधि विधेर्वसुधाविवखान्' इति नैषधे ॥ इति चित्रशालिकायामागत्य सूरिनृपावुपविष्टौ ॥ अथ धर्मकथारम्भःस धर्मकिर्मीरितसंकथाखथो मिथः प्रवृत्तासु तमित्यचीकथत् । धराविधो बीजमिवावनीरुहां वृषोऽस्त्युपादानमशेषसंपदाम् ॥ १६ ॥ अथो चित्रशालायां द्वयोरुपवेशानन्तरं स सूरिस्तमकब्बरसाहिमित्यमुना प्रकारेणाचीकथत् कथयति स्म । कासु सतीषु । धर्मेण पुण्यप्रकाशनेन किमीरितासु मिश्रासु संकथासु वार्तासु मियः सूरिभूपयोः परस्परं प्रवृत्तासु प्रारब्धासु । इति 'किम् । हे धराविधो पृथिव्या निष्कलङ्क चन्द्र हे साहे, अशेषाणां सर्वासामपि संपदां लक्ष्मीणामुपादानं मू. लकारणं वृषो धर्म एवास्ते विद्यते । किमिव । बीज मिव । यथा अवनीरुहाणां वृक्षाणामुपादानं तत्तजातिजं बीजं योनेर्निबन्धनम् ॥ अनक्षिलक्ष्यापि यथानुमीयते पयोदवृष्टिस्तटिनीपयःप्लवैः। विचक्षणैश्वेतसि तक्यते तथा विभूतिभिःप्राक्सुकृतं पचेलिमम् ॥१७॥ हे साहे, यथा येन प्रकारेण तटिन्या नद्या पयःप्लवैः पानीयपूरैः। आगतरित्यध्याहारः । अनक्षिलक्ष्या लक्षितुं द्रष्टुं योग्या लक्ष्या । 'लक्ष दर्शनाङ्कनयोः' इत्यस्य धातोः प्रयोगः। अक्ष्णोर्लक्ष्या अक्षिलक्ष्या,न अक्षिलक्ष्या अनक्षिलक्ष्या, अदृग्गोचरा।अदृष्टापीत्यर्थः । पयोदानां धनानां वृष्टिर्विचक्षणैर्निपुणैरनुमीयते अनुमानविषयीक्रियते, तथा तेनैव प्रकारेण पण्डितैविभूतिभिर्विभवैः कृत्वा अदृष्टिविषयीकृतमपि पचेलिमं परिपाकं प्राप्योदयमागतं प्राक्सुकृतं पूर्वजन्मोपार्जितं पुण्यं तय॑ते विचार्यते विज्ञायते वा ॥ अभङ्गभोगाम्बुधिशंबरीयतां धरेश धर्मेण विना जनुष्मताम् । . अपार्थतामुद्बहते परं जनुविना फलौघैरवकेशिनामिव ॥ १८ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy