SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ ६९२ . काव्यमाला। महीन्दः साहिवाणीमुञ्चरति स्म बभाषे । उत्प्रेक्ष्यते-खस्यात्मनो गाम्भीर्येण ग. म्भीरतया जितेनाब्धिना समुद्रेण उपदीकृतां सुधामिव । किंभूतः महीन्द्रः । प्रमोदेनाल्हादेन उत्फुल्लं विकसितं वक्र मुखमेवाम्बुरुहं कमलं यस्य । किं कृत्वा । प्रभोः सूरेरुपगमं पादावधारणं निपीय सादरं श्रुत्वा ॥ यस्मिन्महाश्चर्यरसे निमग्रीभूता त्रिलोकीजनता यथा स्यात् । विनिर्मिमीध्वं तमिह प्रवेशमहं महीयांसमहो मुनीन्दोः ॥ ५० ॥ अहो इति संबोधने । हे श्राद्धाः, इह मत्फतेपुरमध्ये मुनीन्दोः सूरिराजस्य तं जगति विख्यातिभाजे महीयांसं बहुद्रविणवितरणविविधविचित्ररचनाकरणादिभिरतिमहान्तं प्रवेशस्य महमुत्सवं तथा तेन प्रकारेण निर्मिमीध्वं कुरुध्वम् । तथा कथं तं कं च । यथा येन प्रकारेण त्रिलोकीजनता त्रैलोक्यलोकनिकरः यस्मिन्प्रवेशमहोत्सवे महानतिशायी . य आश्चर्यरसः विस्मयातिरेकरसस्तस्मिन्निमनीभूता निलीयस्थीयमाना डितेव स्यात् । . अत्र गर्भितोत्प्रेक्षासौ ॥ गिरं धरेन्दोहृदये निधाय नालीकनेत्रामिव नैगमास्ते । वाचस्पतेर्गोचरयन्ति वाचो न यां कदाचिन्मुदमादधुस्ताम् ॥ ११ ॥ ते नैगमा वणिज: श्राद्धास्तामसाधारणां मुदं प्रमोदं दधुर्धारयन्ति स्म। यां मुदं वाचस्पतेः सुराचार्यस्यापि वाचो वचनरचनाः कदाचित्कस्मिन्नपि प्रस्तावे गोचरयन्ति विषयीकुर्वन्ति । गुरुगिरोऽपि यां वक्तुं न प्रभवन्तीत्यर्थः । किं कृत्वा । नालीकनेत्रां प्रफुल्लत्कमललोचनामिव धरेन्दोरकम्बरस्य वसुधाविधोगिरं वाणी हृदये निधाय हृदयं मनो वक्षश्च तस्मिन् स्थापयित्वा वक्षसि वनिता निधीयते मनसि वागवधार्यते च ॥ इति सूरेः प्रवेशोत्सवकरणाथै साहेर्विज्ञप्तिस्तदादेशप्राप्तिश्च ॥ निवृत्य पृथ्वीपुरहूतपार्धात्संघस्य चाथाकथयन्नुदन्तम् ।। सोऽपि प्रसर्पत्प्रमदामृताब्धौ मराललीलायितमाततान ॥ १२ ॥ अथ साहिनाज्ञाप्रदानानन्तरं स्थानसिंहादयः श्राद्धाः पृथिवीपुरहूतस्य साहेः पान्निवृत्य पश्चाद्वलयित्वा संघस्य समग्रश्राद्धश्रीद्वाजनवर्गस्य उदन्तं भूपतिसंबन्धिनं वृत्तान्तमकथयनिवेदयन्ति स्म । पुनः संघोऽपि।श्रुत्वेत्यध्याहार्यम् । प्रसर्पन्वर्धमानो यः प्रमोदो हर्षः स एवामृताब्धिः क्षीरसमुद्रस्तस्मिन्मराललीलायितं राजहंसविलसितमाततान कुरुते स्म । 'हंसासाहतपद्मरेणुकपिशक्षीरार्णवाम्भोभृतैः' इति नातस्यास्तुतौ। परमानन्दमेदुरीभावं बभारेत्यर्थः ॥ अथ फतेपुरसंघस्य संमुखगमनारम्भःसंघः प्रतस्थेऽभिमुखं मुनीन्दोरुत्कण्ठितामाकलयन्नकुण्ठाम् । कूलंकषाकान्त इव प्रवृद्धकल्लोलशाली रजनीश्वरस्य ॥ ५३॥ .
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy