SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ १२ सर्गः] हीरसौभाग्यम् । वा एताः पताकाः किं मां जयिष्यन्तीति गर्वात् हुंकरोतीत्येवंशीला सिद्ध सिन्धुः स्व. गङ्गा नभःपद्धती गगनमार्गे स्पर्धया संडंग वहति प्रसरति । 'स्रोतः सारस्वतं वहत्' इति चम्पूकथायाम् । 'वहत्प्रवर्तमानं प्रसरच्च' इति तट्टिप्पनके । किं कृत्वा । निक्कणन्त्यः शब्दायमानाः किंकिण्य: क्षुद्रघण्टिका बुधुरिका यासु । तथा मारुतैः पवनैः आन्दोलितास्तरलीकृताः । तथा इन्दुश्चन्द्रः कुन्दानि मुचकुन्दकुसुमानि तद्वदुज्ज्वला धवलाः येषां चैत्यानां पताका वैजयन्तीविलोक्य दृशा ।। इत्यर्बुदाचलसर्वप्रासादवर्णनम् ॥ अथ पृथक यक्प्रासादवर्णनम्वैमलीयवसतिं व्रतीशिता दुग्धसिन्धुवयसीमिवक्षत । श्वेतदन्तितुरगान्वितां सुधाशालिनी जिनपवित्रितान्तरम् ॥ ८७ ॥ व्रतीशिता मुनिनायकः सूरिः विमलस्येयं वैमलीया सा चासौ वसतिश्च विमलमन्त्रिनिर्मापितादिदेवप्रासादमैक्षत पश्यति स्म । उत्प्रेक्ष्यते-दुग्धसिन्धोः क्षीरसमुद्रस्य वयसी सखीमिव । क्षीरसमुद्रसाम्यं दर्शयति । किंभूतां वसतिं वयसी च । श्वेता धवला आरासोपलमयत्वात् तथा दन्तिनो गजा विमलमूर्तिपृष्ठवर्तिनः तथा तुरगो विमलसविधाध्यासितोऽश्वः । अन्ये वा पक्षे श्वेतदन्ती ऐरावण: श्वेततुरग उच्चैश्रवाः । यदुक्तम्-'पयोनिलीनाभ्रमुकामुकावली,' तथा 'सहस्रमुच्चैःश्रवसां वहनिव' इति । एतद्वयमपि नैषधे । एतेन क्षीरार्णवे ऐरावणोच्चैःश्रवसां बाहुल्यं प्रतिपादितम् । ततोऽत्राप्यरावतोच्चैःश्रवसश्चेत्युक्ते न कोऽपि दोषः । तैरन्वितां कलिताम् । पुनः किंभूताम् । सुधया पक्वचूर्णकलेपेन अमृतेन च शालते शोभते इत्येवंशीलाम् । पुनः किंभूताम् । जिनविविधप्रतिमारूपतीर्थकृद्भिः अथ वा जिनेन मूलनायकभूतेन ऋषभदेवेन कृष्णेन तस्य समुद्रशायित्वेन पवित्रितं पावनीकृतम् । अथ वा पविं वज्रं त्रायते पाणौ लालयति रक्षतीति पवित्रः शक्रः तीर्थे कदाचिद्वन्दनागतः,अथ च कदाचिदनुजमिलनागतः पुरंदरः विष्णुशको संजातौ सम्यक् प्रादुर्भूती अस्मिन् तादृशमन्तरं मध्यं यस्याः ॥ कुक्षिसात्कृतमवेक्ष्य सिंहिकासूनुना वपतिशीतदीधितिम् । चैत्यकैतववतीव कौमुदी तद्भयादिह समेत्य तस्थुषी ॥ ८ ॥ . चैत्यं विमलवसतिरेव कैतवं कपटं विद्यते यस्याः सा चैत्यकैतववती कौमुदी चन्द्रज्योत्स्ना तस्य स्वभर्तृराहोर्भयादिहार्बुदगिरौ समेत्यागत्य तस्थुषी स्थितवतीव । किं कृत्वा । खस्यात्मनः पनि शीतदीधितिं चन्द्रमसं सिंहिकासूनुना केसरिणा स्वर्भानुना वा कुक्षिसात्कृतं भक्षितं गिलितं वा अवेक्ष्य दृष्ट्वा ॥ चैत्यमूर्धविधुकान्तनिष्पतत्पाथसि प्रतिमिनेनिभाद्विधुः । लक्ष्मपङ्कमपनेतुमात्मनः नाति दुग्धनलधेर्षिया किमु ॥ ८९ ॥ विधुश्चन्द्रमा दुग्धजलधेः क्षीरसमुद्रस्य धिया बुद्धया । भ्रमेणेत्यर्थः । उत्प्रेक्ष्यते
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy