SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । मन्दं मृगाङ्कः' इति चम्पूकथायाम् । चलन्संचरन्नर्बुदोवीधरस्यापित्यकामूर्ध्वभूमिकामध्यरोहदारूढवान् संप्राप्तः । क इव । इच्छावसुरिव । यथा धनदः कैलाशशेलस्य चूलामधिरोहति । किंभूतामधित्यकां चूलां च । शंभूनां वृषभादिचतुर्विशतितीर्थकृतां सौधैः यद्यपि भरतकारितः सिंहनिषद्यानामा एक एव प्रासादः । तथापि सुरविद्याधरराजभिरन्येऽपि तत्पाचे प्रासादाः कारिताः संभाव्यन्ते शत्रुजयरैवताचला दिवत् । अथ यद्येक एव तदा सर्वोत्तमत्वात्पूज्यत्वाद्वा बहुवचनम् । पक्षे शंभोरीश्वरस्य सौधैः पत्नीपत्रप्रमथादिगणानां परिजनपरिवाराणां मन्दिरैः कृत्वा पवित्रीकृतं पावनं निर्मितमुर्वीतलं भूमीपीठं यरयाः सा ॥ पुण्यभाजां हृदाकृष्टिमन्त्रानिव श्रीमदर्हद्हान्निर्जितस्वर्गृहान् । अर्बुदश्रीवतंसायमानान्प्रभुर्नेत्रपत्रैरसौ प्रीतचेताः पपौ ॥ ८४ ॥ असौ प्रभुहीरसूरिः श्रीमतः शोभाशालिन: अर्हद्हान् जिनप्रासादान् । अथ वा श्रीत्रिभुवनाधिपत्यलक्ष्मीविद्यते येषाम् तादृशानामर्हतां तीर्थकृतां गृहान् विहारान् नेत्रपत्रैलॊचनदलै: नयनपुटकैर्वा पपौ सादरमवलोकयति स्म । किंभूतः। प्रीतं मोदं प्राप्त चेतो मनो यस्य । किंभूतान् श्रीमदहगृहान् । निर्जितानि निजजगनैववैभवैरभिभूतानि वर्गृहाणि वैजयन्तादिवर्गगेहानि विमानानि वा यैः । पुनः किंभूतान् । अर्बुदस्य हिमादिनन्दनगिरेः श्रिया लक्ष्म्या अवतंसायमानान् शिरःशेखरवदाचरतः । उत्प्रेक्ष्यतेपुण्यभाजां सुकृतिनां साधूनां हृदां मानसानामाकृष्टेराकर्षणस्य मन्त्रानिव ।। . यत्र विश्वत्रयीश्रीनिवासा जिनाधीशसौधाः स्वशृङ्गापदण्डोपधेः । वर्गृहानूर्ध्वमुत्तम्भ्य पाणीन्निजान्भर्त्सयन्तीव भूषाभिरुत्सेकिनः॥८६॥ यत्रार्बुदाचले जिनानां सामान्य केवलिनामधीशास्तीर्थनाथास्तेषां सौधा मन्दिराणि प्रासादाः । सौधशब्दः पुनपुंसके । ‘गुददोहदकुमुदच्छदकन्दाधुंदसौधमेधोत्सेधकबन्धी' इति लिङ्गानुशासने । खेपामात्मनां शृङ्गाणां शिखराणामने उपरिभागे निबद्धानां द. ण्डानां ध्वजालम्बनबन्धनयष्टीनामुपधेः कपटानिजानात्मीयान् पाणीन् उत्तम्भ्य ऊध्वीकृत्य । उत्प्रेक्ष्यते-वहान्देवलोकसंबन्धिसौधान् वैजयन्तादिकान् प्रासादान् भूषाभिः स्वकीयशोभाभिः कृत्वा निर्भर्सयन्ति तिरस्कुर्वन्तीव । किंभूता जिनाधीशसौधाः। विश्वत्रय्यास्त्रिलोक्याः श्रीणां लक्ष्मीणां निवासाः वासवेश्मानि । पुनः किंभूताः । भूषाभिः खवपुर्वेभवैः उत्सेकिनो गर्वावेशवशंवदा मदोद्धराः । 'उपदा विविशुस्तस्य नोत्सेकाः कोशलेश्वरम्' इति रघौ ॥ निक्वणत्किंकिणीर्मारुतान्दोलिता यत्पताका विलोक्येन्दुकुन्दोज्ज्वला । किं बहत्युमिनिघोषहुंकारिणी स्पर्धया सिद्धसिन्धुर्नभःपद्धतौ ॥ ८६ ॥ उर्मीणां महत्कलोलानां निर्घोषैः शब्दैः कोलाहलैः कृत्वा एताः कियन्मात्रावत्पुरः अहमेवास्मि नापरा कापि क्वापि इति स्पर्धामादधती सती हुंकरोतीत्येवंशीला अथ
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy