SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ . १२ सर्गः] हीरसौभाग्यम् । कापि शार्दूलविक्रीडितं दृश्यते क्वापि दृप्यद्भुजंगप्रयातं पुनः । सूरिशीतयुतेः सर्पतः पद्धतौ छन्दसां जातिवत्कुञ्जभूमिः स्म भूत् ॥३॥ सूरिशीतयुतेः हीरसूरिचन्द्रस्य पद्धतौ मार्गे सर्पतः प्रचलतः कुअभूमिर्वनावनी छन्दसां विधवृत्तानो जातिरेव स्म भूत् बभूव । ‘म्मयोगेऽप्यटो लोपमिच्छन्ति' इति सारस्वतव्याकरणे । यत्र कुञ्जभूमौ छन्दोजातौ च कुत्रचित्प्रदेशे वाणिनी। 'छेका मत्ता च वाणिनी' इति हैम्याम् । तथा 'यस्मिन्महीं शासति वाणिनीनां निद्रां विहारार्धपथे गतानाम्' इति रघुवंशे । उद्याने कीडार्थ समेता दृश्यते । किंभूता वाणिनी । स्रग्विणी खजो मुक्ताफलानां सरिविशेषाः कुसुमानां माला हारा विद्यन्ते यस्याः । पुनः शालिनी अत एवानेकालंकारैः शालते शोभते इत्येवंशीला । तथा वाणिनी, स्रग्विणी, शालिनी चैतास्तिस्रोऽपि छन्दोजातयः । तथा क्वापि अंदेशे लोकान् कुसुमावचयग्रथनान्योन्यपरिधापनान्दोलनगाननर्तनादिमानेककौतुकक्रीडाकारिणो जनान्पृणातीति लोकंपृणा सकलजनसुखकारका वातानां पवनानामूर्मिका वीची समेति । अथ च छन्दसि वातोर्मिकाजातिः । पुनः कचित्कमलाकरादिषु हंसमाला राजमरालराजी कीडन्ती दृश्यते । इंसमाला छन्दोजातिश्च । कापि स्थाने स्मेरोद्यानादौ कन्या पुष्पावचयार्थमागता पुपाजीविकुमारिका विलोक्यते । अथ च कन्या छन्दोजातिः । पुनः कापि सजलशार्दू. लप्रदेशादी मृगी खलघुबालकलिता सारङ्गी चरन्ती निरीक्ष्यते । मृगी छन्दोजातिश्च । पुनः कुत्राचेत्क्रीडाकाननादौ मालतीजातिनामलता प्रेक्ष्यते । किंलक्षणा । पुष्पितं कुसु. मितं प्रसूनपरम्परापरिचितमग्रं शिखरं यस्याः सा तथा । जातिः पुष्पिताग्रा च द्वे अपि छन्दोजाती । कापि कारस्करकोटरबिलादो दृप्यतां दर्प मदं वित्रतां मदोन्मादिनां भुजंगमानां सर्पाणां प्रयातं गमनं निभाल्यते । भुजंगप्रयातं छन्दोजातिश्च । पुनः कापि गिरिगह्वरादीनां प्रदेशे शार्दूलानां व्याघ्राणां चित्रकायानां वा अथवा अन्य. हिंस्रखापदविशेषाणां विशेषेण निजमहिलाभिर्वालकैर्वा समं क्रीडित विलसितं विभाव्यते शार्दूलविक्रीडितनानी छन्दोजातिश्च ॥ युग्मम् ॥ निम्बजम्बीरजम्बूकदम्बद्रुमान्स्मेरमाकन्दकारस्करं कीरवत् । .. लवयन्प्रामसीमापुरीः स प्रभुः प्राप्तवान्पत्तनम्योपकण्ठं कमात् ॥ ४ ॥ सं प्रभुः हारसूरीश्वरः क्रमाद्रामानुग्रामविहारपारेपाट्या पत्तनस्याणहिल्लापाटकनामपुटभेदनस्य उपकण्ठं संनिधानं प्राप्तवानासादयामास । किं कुर्वन् । ग्रामान् लघुपुराणि संनिवेशान्वा सीमामुभयोामयोर्नगरयोर्वा मध्यभूमी ग्रामसर्मापभूर्वा पुरीमहन्नगराणि विश्वलपुरमहीशानकादीनि लङ्घयन्नतिक्रामन् । किं व कीरवत । यथा शुको निम्बान् पिचु. मन्दान् जम्बीरान जम्मिलान् वृक्षविशेषान् जनप्रसिद्धान् जम्बून् ठ्यामफलान्प्रसिद्वान् कदम्बानीपान् पाराकदम्बान् धूलीकदम्बांश्च जातिद्वयविशिष्टान् एतानेव दुमान् १. पाणिनीयतन्त्रे तु स्मशब्दयोगेऽडागमाभावाविधानात्खभूदिति पाठः साधुः.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy